SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ विषयानुक्रमः ४५७-५९५ ४५७-४५८ ४५८ ४५८-५१८ ४५८-४६३ ४६३-४६६ ४६६-४६७ ४६७-४७१ ४७१-४७२ ४७३-४७५ विषयः प्रथमगाथाव्याख्या। १ उपयोगनिरूपणम् । व्यस्तयोर्दर्शन-शानयोः लक्षणममिधाय द्रव्यास्तिक-पर्यायास्तिकाभ्यां तयोः स्वभावस्य विभज्य वर्णनम् । उपयोगस्य साकारानाकारते स्पष्टयित्वा तयोः प्रामाण्याऽप्रामाण्यकथंताभिधानम्। २ प्रमाणसामान्यनिरूपणम् । वैभाषिक-सौत्रान्तिक-योगाचारसंमतानां निराकार-साकारविज्ञानवादानां परस्परोपमर्द पूर्वपक्षतयोपन्यासः। बाह्यार्थ तबाहकं च निराकार-साकारज्ञानं स्वीकुर्वता सिद्धान्तिना साकारज्ञानप्रमाणवादस्य प्रतिविधानम्। जैमिनीयसंमतं मातृव्यापारस्य प्रमाणत्वं निराकर्तुं तद्विशेषणस्यानधि. गतार्थाधिगन्तृत्वस्य व्यपोहनम् ।। धर्मोत्तरीयं प्रमाणसामान्यलक्षणं व्यावर्ण्य सिद्धान्तिना तस्य समालोच्य दूषणम् । नैयायिक वैशेषिकसंमतस्य सामग्रीप्रामाण्यवादस्य पूर्वपक्षतयोपन्यासः। सामग्रीप्रमाणवादं प्रतिविधाय स्वार्थनिर्णीतिस्वभावशानस्य प्रमाणसामान्यलक्षणतयोपसंहारः। नैयायिकादिसंमतं परसंविदितत्वपक्षमपास्य सिद्धान्तिना लक्षणैकदेश भूतस्य स्वनिर्णीतिस्वभावत्वस्य व्यवस्थापनम् । विज्ञान-शून्यतावादीयमर्थस्यासत्त्वपक्षं निरस्य तस्य च पारमार्थिकत्वं प्रतिष्ठाप्य लक्षणेऽर्थनिर्णीतिस्वभावत्वस्योपपादनम्। स्वार्थनिर्णयस्वभावं शानमिति प्रमाणलक्षणं प्रतिक्षेनुकामेन सौगतेन निर्विकल्पस्यैव प्रत्यक्षत्वस्थापनम् । वैयाकरणसम्मतं केवलसविकल्पकवादमुपन्यस्य निर्विकल्पकवादिना तस्य दूषणम्। नैयायिकादिसम्मतं केवलसविकल्पकवादमुपन्यस्य निर्विकल्पकवादिना तस्यापि दूषणम् । निर्विकल्पकमेवाध्यक्षमिति मतं प्रतिविधाय सविकल्पस्याध्यक्षत्वमुपपाद्य च सिद्धान्तिना स्वार्थनिर्णयस्वभावज्ञानस्य प्रमाणसामान्यलक्षणत्वव्यवस्थापनम् । ३ प्रमाणविशेषनिरूपणम् । प्रत्यक्षम्। प्रत्यक्षे निरूपयितव्ये पूर्व सौगतमतविरोधितया नैयायिकसम्मतस्य प्रत्यक्षलक्षणस्योपन्यासः। निर्विकल्पकस्यैव प्रत्यक्षत्वमामनतां सौगतानां नैयायिकसम्मते विकल्पप्रामाण्ये प्रतिक्षेपः। नैयायिकैः सौगताक्षेपस्य प्रतिविधानम् । ४७५-४७९ ४८०-४८८ ४८८ ४८९-४२३ ४९३-४९९ ४९९-५१८ ५१८-५७२ ५१८-५५३ ५१८-५२४ ५२४-५२५ ५२५-५२७
SR No.009697
Book TitleSanmatitarka Prakaranam Part 2
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size192 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy