SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ कारापितानि बिम्बानि द्विचत्वारिंशदुधमात् । सत्पुण्यशालिना नित्यं जयवंतेन धीमता ॥ २२ ॥ प्रसिद्धिभाक् सर्वजनेषु नित्यं सन्मार्गणानां किल कल्पवृक्षः । वणिग्वरोऽभूजसराजनामा पुत्रस्तदीयोऽजनि देवजीति ॥ २३॥ देवजीशिशुना पुण्यशालिना सत्कलावता । मूलजीकेन जैनानि बिबानि निजद्रव्यतः ॥२४॥ द्वाविंशतिमितान्युच्चैस्तानि कारापितान्यथ । पादुकाः श्रीजितेंद्राणां तथा च गुरुपादुका ॥२५॥ कारापिताः संति तेन धर्मकर्मविधायिना । शाखसके(?) ततः साक्षात्() गुरुदर्शनसत्फलाः ॥२६॥ मेघजीति विविधार्थकौशलं धारयन्नमितबुद्धिवैभवः । जन्मसागरतरंडसन्निभं जैनधर्मसमुपासनं व्यधात् ॥२७॥ संति पुत्रास्त्रयस्तस्य मोतीचंद्र इति स्फुटम् । प्रथमोऽथ द्वितीयो सत्दानसिंहो लसद्यशाः ॥२८॥ तृतीयो धनराजाख्यस्तत्त्वज्ञानामृतार्णव[:] । यस्य बुद्धिस्तरीतुल्या नित्यं खेलति सद्गतिः ।। २९ ।। श्रीमोतीचंद्रसद्दानसिंह-श्रीधनराजका; । इमे कारापयामासुर्वान्धवा धर्मशालिनः ॥ ३० ॥ T "Aho Shrut Gyanam"
SR No.009683
Book TitleRadhanpur Pratima Lekh Sanodha
Original Sutra AuthorN/A
AuthorVishalvijay
PublisherYashovijay Jain Granthmala
Publication Year1919
Total Pages366
LanguageHindi
ClassificationBook_Devnagari & History
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy