SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ बिम्बान्यष्टादशप्रोचैः कान्तिकान्तानि साविनां (१) । कामिताधिकदत्वेन कल्पवृक्षाधिकान्यपि ॥ ३१ ॥ कारापितैभिर्विविधप्रकारै विधाय संघस्य चतुर्विधस्थ । अतुच्छ्वात्सल्यमुदारयुक्त्या बिंबप्रतिष्ठा बहुभावपूर्वम् ॥ ३२ ॥ देशस्य सर्वस्य जनान् समग्रा नाकार्य सादरममीभिरकारि भक्तिः । चतुर्विधाहारसुवस्त्रदानै रानंदितांतःकरणाः कृतास्ते ॥३३ ।। सुविज्ञप्ताः सत्त्वैः शुचिबहुप्रतिष्ठार्थकथकैः प्रतिष्ठाया ग्रंथैः कृतपरिचयाः सूरिपतयः । मुनीनां सदज्ञानश्रवणरसिकानां प्रियतमाः समाजे लेखानां भवति खलु येषां गुणकथाः ॥३४॥ गुरुभिस्तैर्मुदा शास्त्रपारगैः सत्त्वसागरैः। सूरीणां सेव्यतां यातैः सूरिभिः पुण्यसागरैः ॥ ३५ ॥ वैस्वंबकाष्ठशशिसंमितवत्सरे श्री मत्फाल्गु]ने प्रवरमासि वलक्षपक्षे । शुक्रे सदा विजयदेव-रेवतिभे लग्ने वृषे वहति मंगलमालिकाढये ।। ३६॥ [१७ "Aho Shrut Gyanam"
SR No.009683
Book TitleRadhanpur Pratima Lekh Sanodha
Original Sutra AuthorN/A
AuthorVishalvijay
PublisherYashovijay Jain Granthmala
Publication Year1919
Total Pages366
LanguageHindi
ClassificationBook_Devnagari & History
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy