SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ ५२] [ जैन धातु प्रतिमा लेख सं० १३७८ वर्षे फागण शुदि ६ शनउ श्री पत्तनवास्तव्य श्री असवाल ज्ञातीय वद्भशाप (खे) रामजी भा० बा० अजाई सुत सो० वमलदास करापिन भा० बा फुला श्रीतपागच्छे भट्टारक श्री विजयसेन सूरि पट्टारक श्री विजय देवसूरिभिः। प्रतिष्ठितं विमलनाथ बिम्ब इडरनगरे प्र.॥ ३२४ संवत् १६६० वर्षे माष सुदि ११ ग्वौ श्री बर्हानपुर पार्श्वनाथ विम्ब कारापितं भट्टारक विजयतिलकसूरि तत्प? श्री विजयाणंद सूरिभिः । संवत् १६६१ व. सा० नगडु भा० बीराबाई श्री संभनाथ बिम्बं का०प्र० श्री विजयाणंद सूरिभिः ३२६ संवत् १६६३ वर्षे फागुण शुदि ३ दिने प्राग्वाट ज्ञातीय सा० हयत भार्या तत्पुत्र देवकरणेन श्री जिनकुंथुनाथ बिम्बं कारापितं प्रतिष्ठितं श्री तपागच्छे भ० विजयदेव सुरि आचार्य श्रीविजयसिंघ सूरिभिः । ३२७ संवत् १६६३ वैशाख सु० ६ गुरौ पत्तन वास्तव्यः उकेश ज्ञा० प्र० कंबरसी भा कोडिमदे सु० प्र. विमलसी केन श्री शांतिनाथ बिम्बं कारितं प्रतिष्ठितं श्री तपागच्छे श्री विजयदेव सूरिभिः ३२३ खरतरगच्छीय बड़ा मन्दिर तुलापट्टी कलकत्ता ३२४ शांतिनाथ जैनमन्दिर दादर बम्बई ३२५ पुराना जैन मन्दिर अमरावती ३२६ जैन मन्दिर मानिकचन्द्रजी भद्रावती म०प्र० ३२७ चन्द्रप्रभ जैनमन्दिर सेंडहर्स्ट रोड बम्बई "Aho Shrut Gyanam"
SR No.009681
Book TitleJain Dhatu Pratima Lekh Part 1
Original Sutra AuthorN/A
AuthorKantisagar
PublisherJindattsuri Gyanbhandar
Publication Year1950
Total Pages144
LanguageHindi
ClassificationBook_Devnagari & History
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy