SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ जन-धातु प्रतिमा लेख (१२०) संवत् १५०९ वर्षे वैशाख सुदि ११ शुक्र श्र.श्रीमान्मज्ञातीय श्रे० धरणिग भा० धांधी तत्पुत्र श्रे० प्रासा भा०सारभ तत्पुत्रम सं मारिसकेन मातुःपुष्पार्थ श्रीशीतलनाथबिंबंकारितं प्रतिष्ठितं श्रीमलधारिगच्छे श्रीश्रीगुणसुन्दरसूरिभिः (१२१) __संवन् १५.०९ वर्षे माघ मासे पंचम्यां तिथौ श्रीकोरंटगच्छे नन्नाचार्य संताने उपकेशज्ञातीय साह धन्ना भार्या गोरी तन्पुत्र सा जावडेन स्वकुटुम्बसहितेन निजमातृपितृश्रेयार्थ श्रीधर्मनाथविंबं का. प्रतिष्ठितं श्रीकक्कसूरिपट्टे सावदेवसूरिभिः (१२२) संवत् १५१० वर्षे माघ सुदि ५ शुक्रे श्री प्राग्वाटज्ञातीय साह झामट सुत मा० धन्धु भार्यारूप सु सूगकेन अमरीकुटुम्बयुतन श्रीसुपाश्वनाथबंध कारितं प्रति तपागच्छे श्रीरत्नशेखरसूरिभिः । धन्धुका वास्तव्यः ॥ (१२३) संवत् १५१० वर्षे ज्येष्ठ शुदि मंत्रिदलयवंशे मुंडतोड गोत्रे सा. रत्नसिंह भार्या वाउ सा. देवसीकेन भार्या माणिक्यदेवी लूगदे भ्रा० मा० सुदासी देवराज पुत्र बाछायुतेन स्वश्रेयोथे श्रीसंभवनाथचिंचं का खरतरगच्छे श्रीजिनचन्द्र सूरिपट्टे श्रीजिनसागरसूरि प्रतिष्ठतं ॥ (१२४) संवत १५.१० वर्षे माप्रशीर शु १० प्राग्वाटजातीय व्य० भांबा भार्या रमादे सुत मेताकेन भार्या भली पुत्र तिला, राणा, गला, पांचादि कुटुम्बयुतेनस्वश्रेयसे श्रीसुमतिनाथविंबं का० प्र० सपा श्रीरत्नशेखर सरिभिः ॥ बोसरण वास्तव्यः ॥ १२०. जैनमंदिर चालीसगांव १२१. चिन्तामणि पार्श्वनाथ जैनमंदिर गुलालवाड़ी बंबई १२२. आदिनाथ-पार्श्वनाथ जनमंदिर पायधुनि बंबई १५३. शांतिनाथ जैनमंदिर भीडीबाजार अंबई १२४. जैनमंदिर भद्रावत "Aho Shrut Gyanam"
SR No.009681
Book TitleJain Dhatu Pratima Lekh Part 1
Original Sutra AuthorN/A
AuthorKantisagar
PublisherJindattsuri Gyanbhandar
Publication Year1950
Total Pages144
LanguageHindi
ClassificationBook_Devnagari & History
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy