SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ v ] [ जैन धातु प्रतिमा लेख सम्वत १८७६ वर्षे शाके १७४२ प्र० वैशाख शुक्ल अक्षयतृतीयां भौमे श्रीबृहत्खरतरभट्टारकगच्छे दादाजी श्रीजिनकुशलसूरिजी चरण न्यासेयं श्रीनागपुर समीपस्थ करमणा प्रामे भट्टारक श्रीजिनहर्षसूरिजी विजयराजे प्रतिष्ठितं । ३५० सम्बत १८७६ वर्षे शाके १७४२ प्र० आषाढ़मासे शुक्लपक्षे नवम्यां तिथौ भृगुवासरे खरतरगच्छे भट्टारक दादाजी श्रीमत जिनदत्तसूरिजौ चरणोन्यास्सेऽयं श्रीअहिपुर समीपस्थ करमणाग्रामे स्थापित समस्त श्रीसंघेन प्रतिष्ठितं शुभं भवतु । सम्वत १८८५ मिती फाल्गुन सुदि ३ रवौ श्री पार्श्वनाथस्य श्रीशुभस्वामिगणधरबिम्बं प्रतिष्ठितं भ० । श्रीजिनहर्षसूरिभिः ।। बृहस्वरतरगच्छे कारित बालूचरवास्तव्य श्रीसंथेन । ३५२ सम्वत १८८५ फाल्गुन सुदि ३ रवी शिखरगिरौ श्रीसिद्धचक्रमिदं प्रतिष्ठितां भा० श्रीजिनहर्षसूरिभिः । श्रीबहल्खरतरगच्छे कारितां । ५....""पूरनचन्द्रेन । ३५३ सम्बत १८८६ मिते माघ शुक्ल दशम्यां १० तिथौ श्री गौडीपार्श्वनाथस्यद्विभूमियुक्तचैत्यं श्रीबालूचरपुरवास्तव्य दूगड़गोत्रीय श्रीप्रतापसिंघेन कारितं प्रतिष्ठितं च श्री खरतरगच्छेशः जे० यु० भ० श्रीजिनहर्षसूरीणामुपदेशात् । उ । क्षमाकल्याणगणीनां शिष्येणेति ३४६ दादावाड़ी करमरमा नागपुर । ३५० आदिनाथ जैनमन्दिर भायखला बम्बई। ३५१ सम्मेद शिखर मन्दिर मधुवन । ३५२ सम्मेदशिखर मन्दिर मधुवन । ३५३ सम्मेदशिखर मन्दिर मधुवन । "Aho Shrut Gyanam"
SR No.009681
Book TitleJain Dhatu Pratima Lekh Part 1
Original Sutra AuthorN/A
AuthorKantisagar
PublisherJindattsuri Gyanbhandar
Publication Year1950
Total Pages144
LanguageHindi
ClassificationBook_Devnagari & History
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy