SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ ४४ ] [ जैन धातु प्रतिमा लेख ३३१ सम्वत १६६७ वर्षे काल्गुन सित पंचमी गुरुवासरे श्रीस्तम्भतीर्थ : वास्तव्यः वृद्धशाखाणां उकेशज्ञातीय सा. लक्ष्मीधर भार्या बाईलखमादे पत्री बा० कान्हाबाईनाम्ना स्वमात सा० धनजी सा० रतनजी सा० पंचारण प्रमुखपतया श्रीनमिनाबिम्बं कारितं प्रतिष्ठितं च स्व प्रतिष्ठायां प्रतिष्ठिः श्री तपागच्छाधिराज भट्रारक श्रीविजयसेनसूरीश्वर पट्टालंकार श्रीविजयदेवसूरीश्वर पट्ट प्रभाकराचार्य श्रीश्रीविजय-- सिंहसूरिकिंवा ३३२ सम्वत १७०१ वर्षे चैत्रासित अष्टभ्यां बुधवासरे नंदरकार वास्तव्यः चक्रर प्राग्वाटज्ञातौ वद्धशाखायां मां कृष्णाजी भार्यागौरी पुत्र रत्नसाह माणिकजी नाम्ना स्वभार्या रतमबाई प्रमुख परिवार श्रेयसे श्रीसुमतिनाथ चतुर्विंशतिपट्टःकारिता प्रतिष्ठितः तपागच्छाधिराज भट्टारक विजयदेवसूरि (भिः) श्रीदक्षिणदेशे स्याहपुरे । ३३३ सम्वत १७०२ वर्षे श्री फागुण सुदि २ रवौ श्रीदेवगीरी ( दौलताबाद ) वास्तव्य उकेश ज्ञातीय श्री० भाइजी भा० गडसादे नाम्न्या स्वकुटुंब श्रेयसे स्वकारित प्रतिष्ठिता ॥ मुनिसुव्रतस्वामि विम्ब का प्र० तपागच्छाधिराज विजयसेनसरि पट्टालंकार भ०विजयदेवसूरिभिः महातीर्थ अंतरिक्षप्रतिमा श्रीसिरपुरे । संवत् १७२७ जं जु० खरतरगच्छीय महोपाध्याय सत्यविजय गणिना प्र० पार्श्व बिंबं॥ ३३१ खरतरगच्छीय बड़ा मन्दिर तुलापट्टी कलकत्ता। ३३२ श्रीशांतिनाथ मन्दिर भीडीबाजार बम्बई । ३३३ गोडी पार्श्वनाथ मन्दिर पायधुनि बम्बई । ३३४ खरतरगच्छीय बड़ा जैन मन्दिर तुलापट्टी कलकत्ता। "Aho Shrut Gyanam"
SR No.009681
Book TitleJain Dhatu Pratima Lekh Part 1
Original Sutra AuthorN/A
AuthorKantisagar
PublisherJindattsuri Gyanbhandar
Publication Year1950
Total Pages144
LanguageHindi
ClassificationBook_Devnagari & History
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy