SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ [१६] (২) বনাম (३५) जेतारं जगतः श्रितया ॥७॥ (३३) कक्षीकृतवसुभृत्पुप्रीम (३४) सापाचारमहामं । (३५) केशोच्चयमिह नयने काम (३६) लिंगति कमला कुरु त देमं ॥ ए ॥ (३३) कलयति जगताप्रेम (३७) संनयति सौख्य (टतमुदामं । (३ए) काखं हंति च मतपरिणाम (४) महतंमहिमस्तोमं ॥ १७ ॥ (४१) रसनयेप्सितदानसुरद्रुमं (४५) हितमहीरुद्धिजोत्तमं । (४३) तं(त)रुधपुण्यरमोदय संगम (४४) समरसामृतसुंदरसंयमं ॥ ११ ॥ (४५) हिनस्ति सझ्यानवशातस्य मध्यमं (४६) तं तीर्यनाथं स्वमतः वंगभं । (४७) सुरासुराधीशममोधनयम () ः नाथसंपूजितपयुगंस्तुमं ॥ १५ ॥ (४ए) संसारमासाकुम चित्तमादिमं (५०) सास्त्रार्थसंवेदनशून्यमश्रमं । (५१) रम्याप्तनावस्थितपूर्णचिदमं (५५) साकितः शोपितगपकईमः ॥ १३ ॥ (५३) रस्नत्रयालंकृतनित्यहेम (५४) सीमानिसारोपमसत्त्वसोम। (५५) शोनामयो ज्ञानमयं विसामं (५६) पम्वर्ग मां देव विधेयकामं ॥ १४ ॥ (५७) जावविनासकनष्टविलोम (५७) स्कंदितमंदसतं प्रणमाम् । (एए) रंगपतंगनिवारण सुनीम (६०) कंबुदानं जिनपहत ते नौमं ॥ १५ ॥ (६१) मंत्रेश्वरः पार्श्वपत्तिः परिश्रमं (६२) सामाश्रितस्थापनया मनोरमं । (६३) कर्मोस्थितं मे जिनसाधु नैगम (६४) रजाविलासाक्षसनेत्रनिर्गमं ॥ १६ ॥ (६५) रामितिसारशरीरमविचार (१६) हरिनतोत्तमरिता । "Aho Shrut Gyanam"
SR No.009680
Book TitleJain Lekh Sangraha Part 3
Original Sutra AuthorN/A
AuthorPuranchand Nahar
PublisherPuranchand Nahar
Publication Year
Total Pages374
LanguageHindi
ClassificationBook_Devnagari & History
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy