SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ [ १६३ ] (६७) श्रयत तं नितमाननुजंगमं (६०) फलसमृद्धिविधानपराक्रमं ॥ १७ ॥ (६ए) पर्यशः सृजति श जिनसावनौमः (७०) तारस्वरेण विबुधैः श्रित शतेहीम। (७१) शोका रिमारिविरहयतवात्तदाम (७२) नव्यैः स्तुतं निहतदुर्मतदडपमं ॥ १७ ॥ (७३) माद्यांबुजवसविधौ मह किमं (38) न वाजयत्याशु मनस्तुरंगमं । (७५) मंत्रोपमं ते जिन राम पंचम (७६) स्तवेन युक्तं गुणरत्नकुट्टिमं ॥ १५ ॥ (53) कलिशैलोरु व्याधाम .. (ज) माहात्म्यं हृदयंगमं । (Jए) खब्धश्रितवसुत्राम (७) यतिवर्गस्तुतं नुमं ॥ २० ॥ (७१) लोकोत्पत्तिविनाशसंस्थितिविदां (७२) व्यारक्तसमाधरं नमत नो मुख्यं जिनं वै स्तुमं पूजां वगं पाश्चिन। (७३) परपदस्य तव स्तवं त्वन्निमित्तकरी गे (४) तत्तनावमयं वस वदतस्त्रै कान्यस्तर्वद ॥२१॥ (७५) नयनाननसतोमं . (६) संतति तव जंगम । (ड) स्थावराशु(सु)मतां स्याम (ज) नयते शमकृत्रिमं ॥ २२ ॥ (ए) दासानुदासस्य मम (ए) नवानंद विहंगमं। (?) माद्यति प्राप्य सुमं (ए) नंपा(नया)दत्तां महामं ॥ २३ ॥ (३) कमाबोहित्यनिर्यामं (ए४) मानवाच्यं महामं । (एए) गुणिपूज्यं प्रोणयाम (ए) (रुचि स्तौमि नमं नमं ॥ २४ ॥ (ए) स्मरंति यं सुंदरयदकई में (ए) रागात् समादाय महंति कोकुमं । (एए) मिथो मिलित्वा मवुजाड्यकुंकुम (१७) चंद्राननं तं प्रविलोकताप्रम ॥ २५ ॥ 42 "Aho Shrut Gyanam"
SR No.009680
Book TitleJain Lekh Sangraha Part 3
Original Sutra AuthorN/A
AuthorPuranchand Nahar
PublisherPuranchand Nahar
Publication Year
Total Pages374
LanguageHindi
ClassificationBook_Devnagari & History
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy