SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ [ १५१] प्रशस्ति नं० २ [ 2531]* ( १ ) ॥ श्री ॥ ( 2 ) ॥ श्रीपारस जिन प्रणम् ॥ ( ३ ) श्रीषनदेवो जयतितराम् || मनोजीष्टार्थसिद्धयर्थं ॥ कृतनम्य नमस्कृतिः ॥ प्रशास्तिमथवक्ष्ये ॥ प्रतिष्ठादिमदः कृता ॥ १ ॥ पूज्यं श्रजिनराजिराजि चरणां जोजद्वयंनि " I ( ४ ) खं ॥ ये जव्याः स्फुरडुज्ज्वलेन मनसा ॥ ध्यायंति सौख्यार्थिनः । तेषां सर्व समृद्धिवृद्धिरनिशं प्राडुर्जवेरमंदिरे। कष्टादीनि परिवजंति सहसा पूरे पु (5) रंतानि चः ( च ) ॥ २ ॥ श्रादिमं पृथिवीनाथ ( ५ ) मादिमं नी: ( निः ) परिग्रहं । आदिमं तीर्थनाथं च रुषजस्वामिनं स्तुमः ॥ ३ ॥ इति मंगलाचरणं ॥ स्वस्ति श्रीविक्रमादित्यराज्यात् संवत् १७१८ शालि - वादनकृत शाके १७९३ प्रवर्त्तमाने मासोत्तममासे माघ मासे धव ( ६ ) लपके त्रयोदश्यां तिथौ गुरुवासरे महाराजाधिराज महारावलजी श्री श्री १०८ श्री श्री श्रीवैरीशालजी विजयराज्ये श्रीमजेशलमेरु वास्तव्य ओसवंशे बाफणगोत्रीय संघवी सेठजी श्रीगुमांनचंदजी तत्पुत्र परता * यह प्रशस्ति सभामंडप के बांयें तरफ भीतर की दालान के दक्खिन दीवार पर लगी हुई है। यह "जैन साहित्य संशोधक" के पृ० १११-११२ में छपी है । 1 "Aho Shrut Gyanam"
SR No.009680
Book TitleJain Lekh Sangraha Part 3
Original Sutra AuthorN/A
AuthorPuranchand Nahar
PublisherPuranchand Nahar
Publication Year
Total Pages374
LanguageHindi
ClassificationBook_Devnagari & History
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy