SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ [१५] (४) त राज्यात् शाके १६३४ प्रवर्तमाने महामांगल्यप्रदे मार्गसिर मासे (५) कृष्णपद पचम्यां पुण्यतिथौ शुकवारे पुनर्वसुनक्षत्रे शुभयोगे (६) महाराजाधिराज महाराज श्रोबुधसियजोविजयराज्ये जहारक (७) श्रीजिनसुबसूरि विजयमानेषु श्री जेसलमेरुमहापुगें ॥ सा (७) लणसालीगोत्रीया साप हाथो तत्पुत्र हेमराज व्रातृ जयरा (ए) ज. तत्पुत्र धारसो बात देवजो तत्पुत्र गंगाराम सारिवारेण (१०) दादा श्रोजिन कुशवसूरि प्रासाद पावें प्रतिशाला कारिता (११) प्रतिष्ठिता च ॥ वाणारस श्रीसत्तासुंदरगणि उपदेशात् ॥ श्रीः ॥ (१३) ॥ शुनं जवतु श्रीरस्तु ॥ सिलावटा थिराकेन कृता॥ [25021 (१) ॥ वस्ति श्रोरस्तु ॥ संवत् १७४० मिति । मार्गशीर्ष मासे। बहु(५) खपहे। पंचम्यां तिथौ शुक्रगारे जेसबमेरुजुर्गे म. (३) हाराजाधिराज महाराजन श्रीमूलराज जीविजयिरा. (४) ज्ये। कुंअर श्रीरायसिंहजीयोवराज्ये । श्रीवृहत्वर(५) तरगबाधीश्वर । जहारक श्रीजिनमानसूरीश्वर पटाखंका(६) र । ज० । श्रीजिनचंद्रसूरीणामुपदेशात् सकल श्रीसंघेन श्री (७) जिनकुशक्षसूरिसद्गुरुस्तूप पार्श्वे पूर्वस्या पश्चिमायां च (७) थनिमुखं प्रतिशासायं कारितं च । तथा । (ए) अग्रतः श्रीजिनमाजसूरि शुरुस्तूपः कारितः स्वश्रेयो 32 "Aho Shrut Gyanam"
SR No.009680
Book TitleJain Lekh Sangraha Part 3
Original Sutra AuthorN/A
AuthorPuranchand Nahar
PublisherPuranchand Nahar
Publication Year
Total Pages374
LanguageHindi
ClassificationBook_Devnagari & History
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy