SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ [१११] सायर ना चमकू पुत्र व्य० धनाकेन जाए धनादे पुत्र जेता सहितेन स्वश्रेयोथ श्रीअंचलगञ्जेश श्रीजयकेशरिसूरीणामुपदेशेन श्रोशीतलनाथबिंब कारितं प्रतिष्ठित संघेन पारकर नगरे [2455] ॥ संवत् १५३५ वर्षे वैशाख सुदि १३ सोमे उपकेशज्ञा० नाभूगोत्रे सा सजन पुस जरदू जाण मेहिणी पु० देवा जाण देवलदे भ्रातृ मयाऊदा सं० देवाकेन स्वपुण्यार्थ स्वश्नयसे श्रीवासपूज्यमुख्यविवं चतुर्विंशतिपट्टः कारितः प्रतिष्ठितः श्रीरुपलीयगळे श्रीजिनोदयसूरिपट्टे श्रीजिनचंञसूरिनिः ॥ मूक्षताण [2456] सं० १५४५ वर्षे फागुण वदि । शनौ ओ पलडेवागोत्रे सा0 माला जार्या मोहिणदे पुत्र देला नार्या दाडिमदे पुत्र मांडण मेरा कर्मसी युतेन आत्मश्रेयसे श्रीसंजवनाथविबं कारितं प्रा मडाहडागळे श्रीनयचंचसूरिनिः अरहटवाडा ग्रामे । [2457] ॥ सं० १५४५ वर्षे वैशाख सुदि १५ रखो वृद्धप्राग्वाटज्ञातीय श्रेण सिवा जा० धर्मिणी सुग श्रे हांसा जाल हांसलदे जात श्रे० वछा ना माणिकी सुत श्रेण रवा जाण् हरषादे सुत मूक्षा युतेन स्वश्रेयसे श्रीआदिनाथचतुर्विशतिका कारिता । प्रतिष्ठिता साधुपूर्णिमापके जट्टारक श्रीउदयचंप्रसूरि तस्पट्टे जट्टारक श्रीमुनिचंद्रसूरिनिविधिना ॥ श्रीचंपकनगर वास्तव्य ॥ कल्याणं च "Aho Shrut Gyanam"
SR No.009680
Book TitleJain Lekh Sangraha Part 3
Original Sutra AuthorN/A
AuthorPuranchand Nahar
PublisherPuranchand Nahar
Publication Year
Total Pages374
LanguageHindi
ClassificationBook_Devnagari & History
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy