SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ [१२० 1 पंचतीर्थयों पर । [.2450] : ॥ सं० १४०० वर्षे वैशाख सुदि ३ सोमे गूजरज्ञाती मंत्री० सामल सुत मं० सायरेण निज ज्येष्ठ चातुः मंत्री सदाकस्य श्रेयसे श्रीअजिनंदन पंचतीर्थीप्रतिमा कारिता प्रति० श्री सर्वसूरिनिः ॥ श्री तिलक सूरिजिः ॥ {2451 ] ॥ ॐ ॥ संवत् १४७ वर्षे मार्गशीर्ष वदि ३ दिने ऊकेशवंशे चो० दीता पुत्र चो० पांचा पुत्र चो० महिराज श्रावकेण पुत्र सहस साजण प्रमुख परिवारसहितेन श्री शांतिनाथर्थिवं कारितं प्रतिष्ठितं खरतरगले श्री जिनजप्रसूरिगुरुजिः ॥ [2452] ॥ ॐ ॥ संवत् १४७ वर्षे मार्गशीर्ष वदि ३ दिने बुधे उपकेशवंशे चो० दीता पुत्र चो० पांच पुत्र सा० लोला श्रावकेण पुत्र सहजपाल नूरा प्रमुख परिवारस हितेन श्रीधर्मनाथबिंबं कारितं प्रतिष्ठितं खरतरगच्छे श्री जिनजप्रसूरिनिः ॥ [2453:] ॥ संवत् १५०३ वर्षे मार्ग० सुदि श्रखौ सुंचियागो० सा० सीरंग जा० सिंगारदे पु० वीरधवल जा० वींकलदे पु० साल्हा सहसा लाखाकेन चातु काजल निमित्तं श्री - कुंथुनाथविवं कारि० प्रतिष्ठि० श्री पूर्णिमापक्षीय श्री जयप्रसूरिपट्टे श्रीजयन सूरिजिः ॥ ॥ शुभं ॥ [2454] || संवत् १५२७ वर्षे फागुण सुदि १ शुक्रे | श्रीउएसवंशे ॥ मीवाडयागोत्रे व्य० "Aho Shrut Gyanam"
SR No.009680
Book TitleJain Lekh Sangraha Part 3
Original Sutra AuthorN/A
AuthorPuranchand Nahar
PublisherPuranchand Nahar
Publication Year
Total Pages374
LanguageHindi
ClassificationBook_Devnagari & History
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy