SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ [य] समधरेण नार्या कीनाई पु० रोडा प्रमुख परिवारसहितेन बात जाना पुण्यार्थ श्री. कुंथुनाथविवं कारितं प्रतिष्ठितं श्रीखरतरगछे श्रीजिनहंससूरिनिः ॥ श्री ॥ [2362] संवत् १५५७ वर्षे वैशाख सुदि ५ गुरौ श्रीफकेशवंशे कांकरीयागोत्रे सा लूंना नाए गंगादे पुत्र सा हर्षा जार्या रोहिणि पु० । सा० केला वेला विमल परिवारयुतेन श्रीअजितनाथवि कारितं श्रीखरतरगन्छे श्रीजिनहंससूरिभिः प्रतिष्ठितं ॥ [2863] ॥ सं० १५७३ वर्षे फागुण सुदि ५ दिने श्रीश्रीमालज्ञातीय श्रेण चुधा जाम अधकू सुत तेजा जा० माई सुत गोरा कडुश्रा सहितेन पितृमातृनिमित्तं आत्मश्रेयसे श्रीश्रादिनाथर्विबं का प्रण श्रीब्रह्माणगळे श्रीबुद्धिसागरसूरिपढे गछनायक श्रो. विमलसूरिनिः बाजणूया वास्तव्य ॥ [2364] ॥ संवत् १५३५ वर्षे आसोज सुदि ए दिने ऊकेशवंशे गोलवबागाने सा० वीरम नार्या श्रीधर्मा पुत्र क्यरा चोला सूजादिपुत्रपौत्रादिपरिवृतेन श्रेयो) श्रीशांतिनाथविध कारितं प्रतिष्ठितं श्रीजिनहंससूरिभिः ॥ [2365] सं० १५७७ वर्षे फागुण वदि ६ सोमे श्रोसशाषा गड । ...... पुत्र सुरजण नार्या स्वरूपदे पुत्र । म करणा पोसा आंवा पितृ श्रेयसे श्रीश्रादिनाबि काराप्तिं श्री श्रीजय.......॥ 22 "Aho Shrut Gyanam
SR No.009680
Book TitleJain Lekh Sangraha Part 3
Original Sutra AuthorN/A
AuthorPuranchand Nahar
PublisherPuranchand Nahar
Publication Year
Total Pages374
LanguageHindi
ClassificationBook_Devnagari & History
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy