SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ [६] 123681 ॥ संवत् १५ वर्षे माघ वदि स्वौ श्रोलसवाल ज्ञातीय ज० जगू ना सहस. मक्ष सुकुटुंबयुतेन श्रीमुनिसुव्रतबिंब कारितं श्रीखरतरगन्छे श्रोजिनसमुपसूरिपट्टे श्री. जिनहंससूरिनिः प्रतिष्ठितं जेसलमेर वास्तव्य ॥ [2367] ॐ॥ संवत् १५७ए वर्षे माघ सुदि ४ श्रीफकेशवंशे सा ताब्हण पुत्र सा लोजा पुत्र सा० वणरा सहितेन सा वक्षाकेन ब्रात कम्मा पुत्र हांसा धन्ना सहसा परिवृतेन स्वपुण्यार्थं श्रीनेमिनाथवि कारितं प्रतिष्ठितं श्रीखरतरगचे श्रीजिनराजसूरिपट्टे श्रीजिननप्रसूरिनिः॥ [2368] ॥ संवत् १५०१ वर्षे माघ वदि षष्टी बुधे श्रोउपकेशवंशे बाजद्दड़गोत्रे मंत्रि कालू मा० करमादे पुत्र मंण रादे बाहड़ा नयणा सोना नोडा पितृ । मातृश्रेयसे श्रीसुमति. नायविं कारापित प्रतिष्ठितं श्रीखरतरगळे श्रोजिनइंससूरिजिः ॥ __ [2360] ॐ ॥ सं० १५५३ वर्षे शाके १४५७ प्रवर्त्तमाने महामाङ्गस्यप्रद श्री माह व प्रतिपदादिने गुरौ पुष्यनक्षत्रे ॥ श्रीवापनागोले साल माला पु० वरहदा जाप सिरियादे निमित्ते श्रीकुंथुनाथविवं कारितं ज० श्रीजिनमाणिक्यसूरिभिः ॥ [2370] संवत् १६१० वर्षे माघ सुदि १३ रखो श्रीसुमतिनाथ राईधांनपुर वास्तव्य श्रीश्री. "Aho Shrut Gyanam"
SR No.009680
Book TitleJain Lekh Sangraha Part 3
Original Sutra AuthorN/A
AuthorPuranchand Nahar
PublisherPuranchand Nahar
Publication Year
Total Pages374
LanguageHindi
ClassificationBook_Devnagari & History
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy