SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ [1] [2357] संवत् १५३६ वर्षे फाय सुदि ५ दिने ऊकेशवंशे आयरीगोत्रे । सा महिराज सा० हपू पुत्र धणदत्त सुश्रावकेण सा वीबहू पुत्र कर्मा गसादियुतेन श्रीशीतलनाथर्विवं कारितं । श्रीखरतरगचे श्रीजिनन्नमसूरिपट्टे श्रीजिनचं सूरि निः प्रतिष्ठितं । चेला लिपि ॥ [2358] ॥ संवत् १५३६ वर्षे फागुण सुदि ३ दिने श्रीऊकेशवंशे सा० जारा नार्या वरसणि पुत्र सा जयसिंघ नार्या करमाई युतेन श्रीवासुपूज्यबिंब कारितं । प्रतिष्ठितं श्री। खरतरगन्छे श्रीजिनचंडसूरि श्रीजिनसमुपसूरि निः । श्रीः।। [2350) - संवत् १५३७ वर्षे वैशाख सुदि ७ दिने श्री केशवंशे सुझगोत्रे साए उदयसी सु श्रावकेण पुत्र सूरा नार्या हानू प्रमुख परिवारयुतेन श्रीवासुपूज्यविध कारितं प्रण श्रीखरतरगळे श्रीजिनजारिपट्टे श्रीजिनचं सूरिपट्टालंकार श्रीजिनसमुप्रसूरिभिः ॥ श्रीवगतटमरौ ___ [23601 ॥ संवत् १५५६ वर्षे ज्येष्ठ सुदि ७ शुक्र श्रोओएमवंशे सा नीमसी जा। गांगी पुत्र सा मेहाजल सुश्रावकेण ना । नावल पु० सा पूना कोकायु बात साह वाहड़ सहितेन चातुः सा । वीका कंसा पुण्यार्थं श्रीमदंचलगन्छेश्वर श्रीसिद्धांतसागरसूरीणामुपदेशेन श्रीसुमतिनाविवं कारितं श्रीसंघेन श्रीपारस्कर नगरे ॥ [2361] ॥ संवत् १५५७ वर्षे माघ सुदि ५ गुरौ ऊकेशवंशे सा० देपा ना हापू पुत्र साण "Aho Shrut Gyanam"
SR No.009680
Book TitleJain Lekh Sangraha Part 3
Original Sutra AuthorN/A
AuthorPuranchand Nahar
PublisherPuranchand Nahar
Publication Year
Total Pages374
LanguageHindi
ClassificationBook_Devnagari & History
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy