SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ ( १एय) । जलदेवि पु० कुम रिसिंह केलिसिंह ना० ''यात्मश्रेयो) ॥ श्री पार्श्वनाथ विंबं का. ३। रितं प्रतिष्ठितं श्री कोरंटकीय ...." सूरिभिः शुनं ॥ MATRETEST रखंभात-गुजरात। श्री आदीश्वर नगवान का मन्दिर । शिक्षा लेख [1793] ।॥ ए ॥ नमः श्री सर्वज्ञाय ॥ धीराः सत्यमुशंति यधिक्ने ( यन्नेति) नेति श्रुत साहित्योपनिषन्नि । पएणमनसो यत् प्रति मन्वते सार्वझं च यदा मनंति मुनयस्तत्किंचिदत्यद्भुतं ज्योति योतितवि. ३। टपं वितनुता जुक्तिं च मुक्तिं च वः ॥ १॥ श्री मद्गुर्जरचक्रवर्तिनगरप्राप्त प्रतिष्ठो ऽजनि प्राग्वाटायर४। म्य वंशविक्षसन्मुक्तामणिश्चंडपः ॥ यः संप्राप्य समुतां किस दधौ राजप्रसादोससदि क्कूक्षकष. ५। कीर्तिशुनहरीः श्रीमंतमंतर्जिनं ॥२॥ अजनिरज निजानिज्योतिरुद्योतकीर्तिस्त्रिज. गति तनुज६ । न्मातस्य चाडप्रसादः ॥ नखमणिसख(शार्ड)सुन्दरः पाणिपनः कमकृत न कृतार्थ यस्य कदाटुकल्पः । ॥३॥ पत्नी तस्या जायतात्पायताक्षी मूर्तेन्द्र श्रीः पुण्यपात्रं जयश्रीः ॥ जज्ञेतान्याम ग्रिमः सूरसंज्ञः पुत्रः श्री "Aho Shrut Gyanam"
SR No.009679
Book TitleJain Lekh Sangraha Part 2
Original Sutra AuthorN/A
AuthorPuranchand Nahar
PublisherPuranchand Nahar
Publication Year
Total Pages356
LanguageHindi
ClassificationBook_Devnagari & History
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy