SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ ( रए ) छ। मान् सोमनामा द्वितीयः॥ ५ ॥ निर्माप्यादि जिनेन्द्रविबमसमं शपत्रयोविंशति श्री जनप्रतिमा विराजि. ए। तमसावन्यचितुं वश्मनि ॥ पूज्यः श्री हरि प्रसूरिसुगुरोः । पावीत् प्रतिष्ठाप्य च खस्यात्मीय कुलस्य चाक१०। यमयं श्रेयो निधानं व्यधात् ॥ ५॥ असावत् सावाशाराजं तनुजसमं सोमस चियः प्रियायां सीतायां शुचि च ११। रितनत्यामजनयत् ॥ यशोजिर्यस्यै निर्जगतिविशदे दीरजलधौ निवासकप्रीति मुदस. जजर्दि१५। पुःःप्रतिपदं ॥ ६ ॥ श्री रेवते निम्मितसत्यपात्रः केनोपमान स्त्विह सोऽश्वराजः ॥ कलंकशंकामुपमान१३ । मेव पुष्णात्यहो यस्य यशः शशांके ॥ ७ ॥ अनुजोऽस्यापि सुमनुजस्त्रिजुवनपालस्तथा स्वसाकेली १४ । आशा राजस्याजनि जाया च कुमारदेवीति ॥ ॥ तस्याऽजूत्तनयो जयो प्रथमकः श्री मखदेवोऽपरथं १५ । चञ्चंगमरीचिमएडलमहाः श्री वस्तुपालस्ततः । तेजःपालइति प्रसिझमहिमा विश्वस्त्र तुर्यः स्फुरच्चा१६ । तुर्थः समजायतायतमतिः पुत्रोऽश्वराजादसौ ॥ ए॥ श्री महदेव पौत्रौ लीवू सुन पुण्यसिंह तनुज२७। न्मा ॥ आम्हणदेव्या जातः पृथ्वीसिंहाख्ययाऽस्ति विख्यातः ॥ १० ॥ श्री वस्तुशल सचिवस्य गेहिनी देहिनीव गृ. २७। हलक्ष्मी: ॥ विशदतचित्तवृत्तिः श्री ललितादेवी संझास्ति ॥ ११ ॥ शीतांशुप्रतिवीर पीवर यशा विश्वऽत्र १५। पुत्रस्तयो विख्यातः प्रसरद्गुणो विजयते श्री जैनसिंहः कृती ॥ लक्ष्मीर्यत्करपंकज प्रणयिनी हीनाश्रयात्न "Aho Shrut Gyanam"
SR No.009679
Book TitleJain Lekh Sangraha Part 2
Original Sutra AuthorN/A
AuthorPuranchand Nahar
PublisherPuranchand Nahar
Publication Year
Total Pages356
LanguageHindi
ClassificationBook_Devnagari & History
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy