SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ ( २३६ ) प्रोद्यपदमाकरस्य प्रकटित विकटा शेष भावस्य सूरेः सूर्यस्येवामृतांशं स्फरित शुभ रुचि वासुदेवाधिस्य। अध्यासीनं पदव्यां यम मल विलसज्ज्ञान मालोक्य लोको लोका लोकावलोकं सकलमचकलस्केवल संभवीति ॥३०॥ धर्माभ्यास रतस्यास्य संगतो गुण संग्रहः। अभग्न मार्गणेच्छस्य चित्रं निर्वाण वांछना ॥३१॥ कमपि सर्वगुणानुगतं जनं विधिरयं विदधाति न दुर्विघः । इति कलंक निराकृतये कृती यमकृतेव कृताखिल सद्गुणं "३२॥ तदीय वचनान्निज धन कलत्र पुत्रादिकं विलोक्य सकलं चलं दल मिवानिलांदोलितं । गरिष्ठ गुण गोष्ट्यदः समुददी घरद्धीर धीरुददार मति सुंदरं प्रथम तीर्थ कृन्मंदिरं ॥३३॥ रक्तं वा रम्य रामाणां मणि ताराव राजितं । इद मुख मिवा भाति भास मान वरालकं ॥३४॥ चतुरस्र पट ज्जन घाड्डनिकं शुम शुक्ति करोटक युक्त मिदम्। बहु भाजन राजि जिनायतनं प्रविराजति भोजन धाम समं ॥३५॥ बिदग्ध नप कारिते जिन गृहेति जीणे पुनः समं कृत समुद्धताविह भवांबुधिरात्मनः । अतिष्टिपत सोप्यथ प्रथम तीर्थ नाथा कृतिं स्वकीर्तिमिव मर्ततामुपगतां सितांशु धूतिं ॥३६॥ शांत्याचार्य खिपंचाशे सहस्र शरदा मियं । माघ शुक्ल त्रयोदश्यां सुप्रतिष्ठैः प्रतिष्ठिता ॥३७॥ विदग्ध नृपतिः पुरा यद तुलं तुलादेईदी सुदान मवदान धारिदम पोपलन्नाद्भुतं । यतो धवल भूपतिर्जिनपतेः स्वयं सात्मजोरघहमथ पिप्पलोप पद कूपकं प्रादिशत् ॥३८॥ यावच्छेष शिरस्थ मेक रजतस्थ्णा स्थिताभ्युल्ल सत्पातालातुल मंडपा मल तुलामा लंबते भूतलं । तावत्तार रवाभिराम रमणी गंधर्व थीर ध्वनि मन्यत्र धिनातु धार्मिक धियः सद्धप वेला विधौ ॥३९॥ सालंकारा समधि करसा साधु संधान बंधा श्लाघ्यश्लेषा ललित विलसत्तद्धिता ख्यात नामा। सत्ताढ्यारुचिरविरतिद्ध र्यमाधर्यवर्या सूर्याचार्य यरचिरमणी वाति रम्या प्रशस्तिः ॥४०॥ सम्बत १०५३ माघ शुक्ल १३ रवि दिने पुष्य नक्षत्रे श्री ऋषम नाथ देवस्य प्रतिष्ठा कृता महा ध्वज श्यारोपितः ॥ मूलनायकः ॥ नाहक जिन्दज सशम्प परभद्रः नागपोचिस्थ श्रावक गोष्ठिकर शेष कर्म क्षयार्थ स्व संतान भवाब्धि तरणार्थं च न्यायोपार्जित वित्तन कारितः ॥७॥ परवादि दर्प मथनं हेतु नय सहस्र अंगकाकीण। भव्य जन दुरित शमनं जिनेंद्र वर शासन जयति ॥१॥ आसीडी धन संमतः शुभगुणो भास्वत्प्रतापोज्ज्वला विस्पष्ट प्रतिभा
SR No.009678
Book TitleJain Lekh Sangraha Part 1
Original Sutra AuthorN/A
AuthorPuranchand Nahar
PublisherPuranchand Nahar
Publication Year
Total Pages341
LanguageHindi
ClassificationBook_Devnagari & History
File Size98 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy