SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ ( २३७ ) प्रमाव कलितो भूपत्तिमांगार्चितः। योषित्पीन पयोधरांतर सुखाभिष्वङ्ग सन्लालितो यः श्री मानहरि धर्म उत्तम मणिः सद्वंश हारे गुरौ ॥२॥ तस्माद्वभूव भुवि भूरि गुणोपपेतो भूप प्रभूत मुकुटार्चित पाद पीठः। श्रो राष्ट्रकूट कुल कानन कल्प वृक्षः श्री मान्विदग्ध नपतिः प्रकट प्रतोपः ॥३॥ तस्माद्भ.प गुणान्वित तमा कौतः परं भाजनं संभूतः सुतनुः सुतोति मतिमान् श्री मंमटो विश्रुतः। येनास्मिनिज राज वंश गगने चंद्रायितं चारुणा तेनेदं पितु शासनं समधिकं कृत्वा पुनः पाल्यते ॥४॥ श्री वलभद्राचार्य विदग्ध नृप पूजितं समभ्यर्पा । आचंद्राक्क यावदृत्त भवते मया प्रपाल्यते सर्वम् ॥५॥ श्री हस्ति कडिकायां चैत्य गृहं जन मनोहरं मक्त्या । श्री मबलभद्र गुरोद्विहितं श्री विदग्धेन ॥६॥ तस्मिलोकान्समाहूय नाना देश समागतान । आचंद्रार्क स्थितिं यावच्छासनं दत्त मक्षयं ॥७॥ रूपक एको देयो वहतामिह विंशतेः प्रवहणानां । धर्म - - - - क्रय विक्रयेच तथा ॥८॥ संभूत गंध्या देयस्तथा वहत्याश्च रूपकः श्रेष्टः। घाणे घटे च कर्क देयः सर्वेण परिपाट्या ॥६॥ श्री महलोक दत्ता पत्राणां चोल्लिका त्रयोदशिका। पेल्लक पेल्लक मेतद् द्यूत करैः शासने देयं ॥१०॥ देयं पलाश पाटक मर्यादावर्तिक - - - प्रत्यर घह धान्याढकं तु गोधूम यव पूर्ण ॥११॥ पेड्डा च पंच पलिका धर्मस्य विशोपक स्तथा भारे। शासन मेतत्पूर्व विदग्धेन राजेन संदत्तं ॥१२॥ कर्पासकांस्य कुकुम पुर मांजिष्ठादि सर्व मांडस्य । दश दश पलानि भारे देयानि विक - - - ॥१३॥ आदानादे तस्माद्भाग द्वय मर्हतः कृतं गुरुणा। शेषस्तृतीय भागो विद्या धन मात्मनो विहितः॥११॥ राज्ञा तत्पुत्र पोत्रैश्च गोष्ठ्या पुरजनेन च। गुरुदेव धनं रक्ष्यं नापेक्ष्यं हितमीप्सुभिः ॥१५॥ दत्ते दाने फलं दानोत्पलिते पालनात्फलं । अक्षितो पेक्षिते पापं गुरु देव धनेधिकं ॥१६॥गोधम मुदग यव लवण रालकादेस्तु मेयजा तस्य । द्रोणम् प्रति माणकमेक मत्र सर्वेण दातव्यं ॥१७॥ बहुभिर्वसुधा भुक्ता राजभिः सगरादिभिः। यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलं ॥१८॥ राम गिरि नंद कलिते विक्रम काले गते तु शुचिमासे। श्री मवलभद्र गुरोविदग्ध राजेन दत्त मिदं ॥१०॥ नवसु शतेषु गतेषु तु षण्णवती समधि केषु माघस्य कृष्ण कादश्यामिह समर्थितं मंमट नृपेण ॥२०॥ यावद भूधर भूमि भानु भरतं भागीरथी
SR No.009678
Book TitleJain Lekh Sangraha Part 1
Original Sutra AuthorN/A
AuthorPuranchand Nahar
PublisherPuranchand Nahar
Publication Year
Total Pages341
LanguageHindi
ClassificationBook_Devnagari & History
File Size98 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy