SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ ( २३५ ) लोकोत्तरं ॥१५॥ यात्रासु यस्य वयदौर्ण विषुर्विशेषात् वलगत्तुरंग खुरखात मही रजांसि। तेजोभिरूजित मनेन विनिर्जित त्वाद्धास्वान्विलज्जित इवासितगं तिरोभूत् ॥१६॥ न कामना मनो धीमान् घ- लनां दधौ । अनन्योहार्य सस्कायं भार धुर्योर्यतोपि यः॥१७॥ यस्तेजोभिरहस्करः करुणया शोद्धोदनिः शुद्धया। भीष्मो वंचन वंचितेन वचसा धर्मेण धर्मात्मजः। प्राणेन प्रलाय निलो बलभिदो मंत्रेण मंत्री परो रूपेण प्रमदा प्रियेण मदनो दानेन कोंभवत् ॥१८॥ सुनय तनयं राज्ये याल प्रसाद मतिष्ठिप त्परिणतवया निःसंगो यो बभूत सुधीः स्वयं । कृत युग कृतं कृत्वा कृत्यं कृतात्म चमत्कृती रकृत सुकृतीनो कालुप्यं करोति कलिः सतां ॥१६॥ काले कलावपि किलामलमेतदीयं लोका विलोक्य फलनातिगतं गुणोघं । पार्थादि पार्थिव गुणान् गणयन्तु सत्यानेकं व्यधाइगुणनिधि यमितीव वेधाः॥२०॥ गोचरयंति न वाचो यच्चरितं चंद्र चंद्रिका रुचिरं । वाचस्पते प्रचस्वी को वान्यो वर्णयेत्पूर्ण ॥२९॥ राजधानी भुवो भर्तु स्तस्यास्ते हस्ति कुण्डिका अलका धनदस्येव धनाढय जन सेविता॥२२॥ नीहार हार हरहास हिमांशु हारि nाकार वारि भुवि राज विनिराणां । वास्तव्य भव्य जन चित्त समं समंतात्संताप संपद पहार परं परेषां ॥२३॥ धौत कलधौत कलशाभिराम रामास्तनाइव न यस्यां । सत्य परेप्य पहारा: सदासदाचार जनतायां ॥२१॥समद मदनालीलालापाः प-नाकुलाः कुवलय दृशां संदृश्यंते दृशस्तरलाः परं। मलिनित मुखा यत्रोवृत्ताः परं कठिनाः कुचा निविड रचना नीवो वधाः परं कुटिलाः कचाः ॥२५॥ गाढ़ोत्तंगानि सार्दु शुचि कुच कलशैः कामिनीनां मनोज्ञौविस्तीर्णानि प्रकामं सहं धन जघनवता मंदिराणि । भ्राजंते दभ्र शुभ्राण्यतिशय सुभगं नेत्र पात्रः पवित्रः सत्रं चित्राणि धात्रो जन हृत हृदयविभमैर्यत्र सत्रं ॥२६॥ मधुरा घन पर्वाणो हृद्यरूपा रसाधिकाः। यत्रेक्ष वाटा लोकेभ्यो नालिकत्वादिदेलिमाः ॥२०॥ अस्यां सूरिः सुराणां गुरु रिव गुरुभिर्गौर वाहाँ गुणौघे भूपालोनां त्रिलोकी वलय विलसिता नंतरानंत कीतिः। नाम्ना श्री शांति भद्रो भवदनि भवितुं भासमाना समानो कामं कामं समर्था जनित जनमनः संमदा यस्य मूर्गिः ॥२८॥ मन्गेमुना मुनीन्द्रेण मनोभू रूप निर्जितः । स्त्रघ्नेपि न स्वरूपेण समगन्स्ताति लज्जतः ॥२६॥
SR No.009678
Book TitleJain Lekh Sangraha Part 1
Original Sutra AuthorN/A
AuthorPuranchand Nahar
PublisherPuranchand Nahar
Publication Year
Total Pages341
LanguageHindi
ClassificationBook_Devnagari & History
File Size98 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy