SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ अष्टादश येन ब्रह्मादयोऽप्येते, किङ्करीभावमापिताः । विगोपितावया तेन, रागेण न जितो भवान् ॥३॥ ____ अव०-विगोपितो आवां येन तेन, 'देवा विसयपसत्ता' इतिवचनात् ॥ ३ ॥ भूयोभ्रमितमह्यं त्वं, परतीथिंकवादिने । विश्वार्यो रोबसे नैव, धूकायार्क इव प्रभा!॥४॥ अव०-भ्रमिती मिथ्याज्ञानेन (ज्ञानस्य) दीक्षितौ आवां येन तस्मै, मस्य मह्यमश्च प्राप्तौ परत्वान् मह्यमेव प० जाती एकवचनं, रुचिकृप्यथ० ।।२।२।५५। इति चतुर्थी ॥ ४ ॥ प्रबोधितावद्भावत्क-विशुद्धागमभाषितात् । प्रबुद्धा: साधयामासु-महानन्दपदं न के ? ॥५॥ अव०-प्रबोधितौ आवां येन तस्मात्, 'उसेश्चाद्' ।२।१।१९। इति अत् . भवत इदं भा० · भवतोरिकणीयसौ । ।६।३।३०। इति इकण, 'ऋवोवर्णदोसिसुसशश्वदकस्मात्त इकस्येतो लुक्' १७१४७१। इति इलुग्, वृद्धिः स्वरेवादेणिति तद्धिते' ।७।४।१॥ इति वृद्धिः, 'गम्य यप:०१२।२१७४। इति पञ्चमी लब्ध्वेत्यर्थः । सा० 'सिध्यतेरज्ञाने' ।४।२।११। इत्याः ॥ ५ ॥ निष्पत्युद्यतमम ते समवसृतेर्भुवि समं समासीनाः। "Aho Shrut.Gyanam"
SR No.009676
Book TitleJain Stotra Sanchayasya Part 1 2 3
Original Sutra AuthorN/A
AuthorManikyasagarsuri
PublisherRamanlal Jaychand Shah Kapadwanj
Publication Year1960
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy