SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ स्तोत्री ३३ बाधां न बुबुधिरे जन्तुकोटिकोटयोपि चित्रमिदम् ६ जघनविपुला। अव-निष्पत्युद्यतो आवां यस्यास्तस्याः, मादेशं बाधित्वा परत्वान् ममादेशः । एवमग्रेऽपि वाच्यम् ।। ६॥ अनन्तदर्शनज्ञान-वीर्यानन्दप्रयात्मनि । तृणप्रायावयि पदे, परमेऽवस्थितो जय ॥ ७ ॥ ___ अवल-प्रायशब्दः अकृत्स्नब झुत्वे, तृणप्रायौ आवां यस्मिन् तस्मिन् ॥ ७॥ अस्मच्छब्दद्विवचोऽन्यपंदेकवच:प्रपञ्चरुचिरेण । स्तवनेनाऽनेन नुतः प्रभो! प्रसीद त्वमचिरेण ।। इ. अस्मच्छब्द द्विवचनबहीबैकवचनमयः साधारणजिननवो द्वितोयः ॥२॥ अब-अम्म-सुरासुरेन्द्रकृतेनेति शेपः ।। ८ ॥ इति द्वितीयस्तवावचूरिः ।। २ ।। अथ वीरस्तवःउदितज्ञानदिनकरं विदांवरैतीर्ण्यमानगुणविभवम् । समसमयमिन्द्रनिवहा: स्तुवन्ति भक्त्या जिनं वीरम् १ अव०-उदितो ज्ञानमेव दिनकरो यस्य तम् ॥ १ ॥ सकलातिशयसमृद्धया सर्वजिनोत्कृष्टतामवाप्नोति । भ. ३ "Aho Shrut Gyanam"
SR No.009676
Book TitleJain Stotra Sanchayasya Part 1 2 3
Original Sutra AuthorN/A
AuthorManikyasagarsuri
PublisherRamanlal Jaychand Shah Kapadwanj
Publication Year1960
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy