SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ स्तोत्री त्तस्वाक्यग' इतिवचनात् न पूर्वार्द्ध तद आकाङ्क्षा । फलं गृह्णाति — रजःफले मलाद् ग्रहः । ।५।११९८॥ इति इ., फले इति निर्देशादेकारश्च । ६ । अस्मत्पदान्यपदयोरिति जिन ! नूतस्त्वमेकवचनेन । निजपदपङ्कजसेवाहेवाकितया कृतार्थय माम् ॥७॥ इति अस्मद्बहुव्रीहोकवचनप्रयोगगर्भः स्तवः प्रथमः।।१॥ इति प्रथमस्तवावचूरिः ॥ १॥ अथ साधारणजिनस्तवः । सुरासुरेन्द्रौ निस्तन्द्रौ, कल्याणसमयागतो हषोंन्निद्रौ जिनेन्द्राग्रे, विज्ञप्ति तनुतो यथा ॥१॥ अव०–'तनुत' इति तत्कालापेक्षया वर्तमानतानिदेशः । एवमग्रेतनेष्वपि स्तवनेषु ज्ञेयं । यथा इत्युपदर्शने ।। १ ।। एवंविधर्द्धि प्राप्ताहमर्हणा पदयोस्तव । विनयावहिताऽऽवां त्वां, निषेवन्ते न के नरा:?।२। अव०-एवं विधां ऋद्धि प्राप्तौ आवां यतः सा, 'मन्तस्येति प्राप्तं आवादेशं बाधित्वा परत्वादहमादेशः । अर्हण पूजायां * णिवेत्त्यासश्रन्थ० ' ५।३।१११इत्यनः स्त्युत्कत्वादार विनयेऽवहितौ आवां यस्य तं, निषे० लोकः पूजितपूजक इति हि स्थितिः ।। २ ।। "Aho Shrut Gyanam"
SR No.009676
Book TitleJain Stotra Sanchayasya Part 1 2 3
Original Sutra AuthorN/A
AuthorManikyasagarsuri
PublisherRamanlal Jaychand Shah Kapadwanj
Publication Year1960
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy