SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ ३० अत्र ०- सेवकीभूतो रोराभोऽहं यस्य तेन, 'टाइयोसि', २|१|७| इति यः । हे इन्द्रोपासित ! अर्थान्तरन्यासमाह-यतः सं० ॥३॥ अष्टादश सर्पादिरूपतानीत - मह्यं रोपाय न त्वया । saकाशलेशोऽपि, युक्तं सेवकवत्सल: ॥ ४ ॥ " अव० - सर्पादीनि रूपाणि यस्य स तत्तां नीतोऽहं येन स तस्मै, 'त्वमौ प्रत्यय ० | २|१|११| इत्यस्य प्राप्तावपि परत्वात् 'तुभ्यं मह्यं ङया' | २|१|१४ इति स्यात् । सेवकापराधिनां हि प्रभुणा नावकाशो देयः ||४|| नारकीभूतमत्पापात् पाहि स्वं सेवकं जनम् । अनुगामिममार्हस्ते, भाविनी विहतिः कदा ? ॥ ५॥ " 6 अ-नारकीभृतोऽहं यस्मात्तस्मात् । अनुगामी अहं यस्य तस्य, अत्रापि त्वमौ प्रत्यय ' | २|१|११| इति बाधित्वा परत्वान्ममादेशः । अयं हि सर्वजनसाधारणस्तवः । ततः सीमन्धरादिविहरमाण जिनाऽपेक्षया इदमाशंसनमुपपद्यते ॥ ५ ॥ अनुकम्प्याश्रितमयि त्वयि नाथे प्रसन्नता । भूयादवश्यं देव ! स्यां, फलेग्रहिजनुर्यतः ॥ ६ ॥ अव० - अनुकम्प्य आश्रितोऽहं यस्य तस्मिन, यतः फलेग्रहिजनुः स्यामित्यन्वयः । अपेक्षते न यच्छब्दस्तदम् "Aho Shrut Gyanam"
SR No.009676
Book TitleJain Stotra Sanchayasya Part 1 2 3
Original Sutra AuthorN/A
AuthorManikyasagarsuri
PublisherRamanlal Jaychand Shah Kapadwanj
Publication Year1960
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy