SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ स्तोत्र पृथुकार्तस्वरपात्रं भूषितनिश्शेषपरिजनं देव | विलसत्करेणुगहनं, सम्प्रति सममावयोः सदनम् ॥ १ ॥ इत्यादौ विलस त्केत्यादिप्रयोगदर्शनाच || ९ || इति नमस्तवावचूरिः सम्पूर्णा ॥ ९ ॥ * २९ श्री सोमसुन्दर सूरिविरचिता अथास्मच्छेन्दरूपाङ्किता नवस्वी आरभ्यते— जिनं निरस्तवृजिनं, भाजनं गुणसम्पदाम् । कृपापण्यापणं नाथं, किञ्चिद्विज्ञपयाम्यहम् ॥ १ ॥ . अब :- नाथोऽपि निर्दयो न विज्ञप्यत इत्याह- कृपा०तथापि स्वयं गुणवानेव परेषां गुणाधाने क्षम इत्याह- भा० तं चकं ? इत्याह- जिनमित्यादि ॥ | १ || विडम्बिताहं मोहस्त्वां, बाघते देव ! न क्वचित् । स्वदासीकृतमां कामं, निकामं त्वं निहंस्यहो ! |२| अव० - विडम्बितोsहं येन स मस्य अहमश्र प्राप्तौ परत्वात् अहमादेश एव । स्वदासीकृतोऽहं येन तं त्वमौ०' | २|१|११| इति मादेशः ||२|| सेवकीभूतरोराभ - मयेन्द्रोपासित ! त्वया । न द्रुतव्यं यतः सन्ता, राजरङ्कसदृग्दृशः ॥३॥ "Aho Shrut Gyanam"
SR No.009676
Book TitleJain Stotra Sanchayasya Part 1 2 3
Original Sutra AuthorN/A
AuthorManikyasagarsuri
PublisherRamanlal Jaychand Shah Kapadwanj
Publication Year1960
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy