SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ २ अष्टादश तन निविष्टा यूयं येा तेषां, दिदृ० — स्मृदृशः ' ३३१७२। इत्यात्मनेपदं ॥६॥ सन्मुखा निविष्टा यूयं यासु तासु, जिनेन्द्रवदनदर्शनम मुल्लसदमन्दसम्मदो जिनातिशयात् न कश्चित् खेदं वेदयते इति भावः ॥ ७ ॥ ज्ञानातिशयगुणा भरतैरावतविदेहसर्वजिनाः। अन्योऽन्यतुलितयूयं मम यूयं दत्त शिवसौख्यम् ।। अब-ज्ञाना०-अन्योऽन्येन का तुलिताः-समीकृता युयं येषां युष्माकं ते, हे० ।। ८॥ युष्मत्पदान्यपदसत्कवहुत्वगर्भ मुग्धोक्तिभि: स्तुतिपथं गमिता मयेत्थम् । श्रीज्ञानसागरसमाः समतीर्थनाथाः, श्रीसोमसुन्दरगुणा ददतु प्रसादम् ॥ ९॥ इति युष्मच्छब्दबहुव्रीहिवचनगर्भः सर्वजिनस्तवो नवमः ॥९॥ एवं च समाप्ता युष्मच्छब्दत्रिषष्टिरूपरचनाञ्चिता क्षुल्लादिबुद्धिव्युत्पत्तये तपागच्छाधिराजश्रीसोमसुन्दरसूरिभिविरचिता नवस्तवी ॥ __अव:-युष्म०-सदेव सत्कं, 'यावादिभ्यः कः' ।७।३।१५॥ इति कः, सम्बन्धीतियावत् । वदति हि जनः इदं वस्तु ममसत्तायां, सा च सम्बन्धिता इत्यर्थः ।एवं च व्यक्तमेव सच्छब्दः सम्बन्ध्यर्थे, "Aho Shrut Gyanam"
SR No.009676
Book TitleJain Stotra Sanchayasya Part 1 2 3
Original Sutra AuthorN/A
AuthorManikyasagarsuri
PublisherRamanlal Jaychand Shah Kapadwanj
Publication Year1960
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy