SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ स्तोत्री एकत्वे वृत्तावपि · त्वमौ प्रत्यये 'ति न त्वादेशः. परत्वेन — यूयं वयं जसे ' त्यस्यैव प्रवृत्तः । शिष्यीभूय अनु यूयं ये स्युः, ते भव्या एव भवन्ति, नात्र संशयोऽस्ति इति वाक्यत्रयेणाऽन्धयः । स०-'ऋत्विजू दिसू दृशू०' २।१।६९। इति शकारस्य गकारः। तस्मात्, त्वां अभि प्रतिपन्नाः अभियूयं, अभिमुखादिवत् 'प्रात्यवपरि०' ३१॥४७॥ इति द्वितीयातत्पुरुषः । तान् ‘शसो नः' २११।१७॥ इति शसो ने, युष्मदस्मदोः। २११।६। इत्याः, विश:पुरुषान् ॥ २॥ प्रियत्वाभिर्नरैरुच्चै-र्मुच्यते विषयस्पृहा । रुचिगोचरितत्वभ्यं, न रोचन्तेऽन्यतीर्थिकाः॥३॥ ___ अव०-प्रियस्त्वं येषां ते प्रिययूय. तैः। अत्र बहुव्रीहेबहुत्वेपि युष्मद एकत्वे प्रवृत्तेः 'त्वमौ प्रत्यय०' २।१।११। इति त्वादेशः । एवमग्रेपि । रुक-रुचेः-श्रद्धाया गोचरः क्रियसे "णिज् बहुलं०' ।३।४।४२। इति णिजि रुचिगोचर्यसे स्मेति क्ते रुचिगोचरितस्त्वं यैस्तेभ्यः, रुचिकृप्यर्थधारिभिः०१२।२१५५॥ इति चतुर्थी ! ' अभ्यं भ्यसः ' ।२।१११८५ इति अभ्यम् • शेषे लुक ' १२।१।१८॥ इति दलुक् ॥ ३॥ निरन्तराविस्मृतत्वन् , नश्यन्ति सकलारयः ध्यानाधीनीकृतत्वाकं, पादान्नमति विष्टपम् ॥४॥ अब०-निरन्तरं अविस्मृतस्त्वं येषां तेभ्यः, 'ङसेश्चाद् ' "Aho Shrut Gyanam"
SR No.009676
Book TitleJain Stotra Sanchayasya Part 1 2 3
Original Sutra AuthorN/A
AuthorManikyasagarsuri
PublisherRamanlal Jaychand Shah Kapadwanj
Publication Year1960
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy