SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ अष्टादश १२।१।१९। इति अद्, ध्यानस्य अधीनो-वशः. असः स कृतस्त्वं यस्तेषां, व्या० 'आम आकम् । २।१।२०। इति शेषे लुक' ।२।१८। ॥ ४ ॥ नरेषु नायकत्वासु, न स्याद्भवरिपोर्भयम् । एवं युष्मत्पदैकत्वान्यबहुत्वोक्तितो मया ॥ ५॥ अव०-नायकस्त्वं येषां तेषु ॥५॥ श्रीमान् देव: शिवासूनु-रानीतःस्तुतिगोचरम् । ब्रह्मविद्यामयं दद्यात्, प्रसद्यात्मपदं मम ॥६॥ इति युष्मच्छब्दैकवचनान्यपदबहुत्वगर्भः श्रीनेमिस्तवः । अव०---ब्रह्मविद्या-केवलज्ञानं सा प्रकृता यस्य, 'प्रकृते मयट्' । दद्यादिति, विधिनिमन्त्रणाधीष्टसम्प्रश्न० ५।४।२८ इति अध्येषणे सप्तमी, दद्यादमन्दमानन्दमितिवत् ॥ ६॥ इति सप्तमस्तवावचूरिः ॥७॥ अथ श्रीसीमन्धरयुगन्धरस्तवः । भवपङ्कपतजन्तु-जातोद्धारधुरन्धरौ । स्तुवे जिनौ विदेहस्थौ, सीमन्धरयुगन्धरौ ॥१॥ स्वामिताङ्कितयूयं याः, प्रजास्ता भाग्यभाजनम् । भावेनोपासितयुवान्, स्तुवे सेवकपुङ्गवान् ॥२॥ समस्तवाससमी, देवानमन्त्रणा कृता यस्य "Aho Shrut Gyanam"
SR No.009676
Book TitleJain Stotra Sanchayasya Part 1 2 3
Original Sutra AuthorN/A
AuthorManikyasagarsuri
PublisherRamanlal Jaychand Shah Kapadwanj
Publication Year1960
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy