SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir राज्ञा सा परिणीता । पुनः आचाम्लिकामारुर स्वपुरे वाटिकायां समागतः । प्रवेशो जातः । क्षेत्रपालस्तस्मिन् दिने सोमशर्मद्विजगृहे समायातः । तत्राऽन्यः५८ कोऽपि नहि । नाम् उमादेवीं ६५ खण्डानि कृत्वा चलिविधानं कृतम् । द्विजः१ म्यगृहे प्रहितः || राज्ञम्तृतीयो दण्डः सज्जातः ।। [४] पुना राजा पृष्टम् । “कथ्यताम् ।। ताभिश्चतुर्थ वितई पृष्टम् । " पुरोहितम्य दानं दीयताम् ।" राझ पुरोहितम्याऽग्रे" उक्तम् । “ दानं गृहाण ।" पुरोहितनोक्तम । “राजन् ! विंशतिनग्योपार्जितं विना दानं न गृह्णागि"।" राजा तदर्थमुपक्रमः प्रारब्धः । सन्ध्यायां वाहिन" वेपं कृत्वा चतुःपथे गत्वा स्थितः । मरूडीपारामिण्या अस्मिन्नवसरे सावित्र्या अग्रे कथितम् । “पातालपुरे अलिअरनागस्य चतुर्गा कन्यानां विवाहोऽस्ति । तत्र निमन्त्रिताऽस्मि । त्यमपि आगच्छ ।" “मद्भगिन्या उमादेव्याः शोकोऽस्ति ।” हरालीया कारिता । शोक विमोच्य सार्थ नीता । पुफडालाकाहणे योग्यं मद्राकं बाहि राजानं चकार । मरूडीमालिया दण्डेन शल्या उद्घाटिता। पातालपुरे गता। सरउपकण्ठे दण्डक डालकं पुष्पाणां मदाकं वाहित्र मुक्ता मध्ये गता सा । तावता राजा पुष्पडालक सरसि" प्रक्षिप्य दण्डं गृहीत्वा तत्राऽऽगतः । तावता वरपरिणयनसामग्री कुर्वन्तः सन्ति । धोटक ऊवोऽस्ति । तेन चरित्या दण्डं करे लावा राजा चत्वारः कन्याः परिणीय" बलितः । २५८. ताऽन्य, २५९. उमादेवी. २६०, बंडाने, २६१. कृतद्विज, २६२. पुन राजा, २६३. पुरोहिततरयाग्र, २६४, गृहामि. २६५. वाहेत्र. २६६, कध, २६७, ऊना". २६८, विनय. २.६५. वाहेत. २७०. उदघाटिता. २७१. वाहेत्रो. २७२. सरशि. २७३. परणयनासामाग्री. २७४. परिणीनायः, For Private And Personal Use Only
SR No.009675
Book TitleLaghu Prabandh Sangraha
Original Sutra AuthorN/A
AuthorJayant P Thaker
PublisherOriental Research Institute Vadodra
Publication Year1970
Total Pages309
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & History
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy