SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 2:34 १६ RUN तावता' सासरसि समायाता । स वात्रिको न दृष्टः । यावचिन्तयति तावत् राजा समाययौ । कथितम् । " आगच्छन्तु सर्वे । " दण्डेनाऽधोद्वारमुद्ध । ट्य ताभिः समं निर्गतः । उज्जयिन्यां प्रवेशी जातः । [ पुरोहितेन दानं स्वीकृतम् " ] ॥ चतुर्थी दण्डोऽभवत् ॥ ७८ [] राजा पुनः पृष्टम् । " पञ्चमं वित्त कथ्यताम् I 11 "" ताः कथयन्ति । " मन्त्रिणोऽपकलां कृत्वा कलां कुरु । " करिष्यामि । 7) Acharya Shri Kailassagarsuri Gyanmandir २८० २८२ २८ राज्ञो मन्त्रिणः * सप्तपुत्रास्तेषां सप्त वध्यः । लघुवधूः " सर्वजातीनां स्वरान् जानाति । एकदा शिवायाः स्वरः श्रुतः । षण्मासमध्ये लक्ष्मीर्यास्यति। " तज्ज्ञाचा" छगणकानां मध्ये रत्नानि क्षिपति । ܕܐ २८५ २८७ एकदा राज्ञा परीक्षार्थं सर्वं गृहीत्वा अपमानं दत्वा निःकासितः । मन्त्री सकुटुम्बो निर्गतः । तदा " वध्वा छगणकानि साथै नीतानि । कस्मिन् गत्वा स्थितः । वधूः छगणकमध्यादेकं रत्नं निःकाइय तेषां यच्छति । पुरुषा गृहनिवहिं कुर्वन्ति | नगरमध्ये कर्म कुर्वन्ति । भाटके वा गृहीतम् । तत्र ज्येष्ठपत्नीद्वयम् " आत्मना वधूत्रयं स्थितम् । यत्काष्ठादिकमानयन्ति ते पुरुषास्ताः प्रच्छन्नवृत्त्या गृहन्ति। अन्नादिकं यच्छन्ति । अन्यत्र ते तिष्ठन्ति । २८९ पुनः कियद्भिर्दिनैः शिवायाः सुस्वरो जातः । तया ज्ञातं राजा मनापनाय समेप्यति । अन्यदिने राजा समागतः । सर्वेऽपि मिलिताः सन्मानिता आकारिताः । तैर्मानितम् | ६५.१ २७५. ता. २७६. वानको २७७. दंडेनाबहार २७८ In view of the command at the commencement specified in the sentence 'पुरोहितस्य दानं दीयताम् ", a sentence of this type is required here to complete the story. Hence it is added by the editor २७९. अभवन्. २८०. मंत्रिण, २८१. वधू. २८२ शिवया स्वरं २८३. भाग २८४. तज्ञाला २८५, निःक्कासितः २८६. सकुटंब निर्गतः । खदा. २८७ वधू. २८८, कर्म. २८९. जेट २९०. गृहीत २९५. समस्यति, For Private And Personal Use Only
SR No.009675
Book TitleLaghu Prabandh Sangraha
Original Sutra AuthorN/A
AuthorJayant P Thaker
PublisherOriental Research Institute Vadodra
Publication Year1970
Total Pages309
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & History
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy