SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १४ अग्रेsपि शिष्याः ६३ त्रिषष्टयः २०६ पठन्ति । तेषां भोजनादिकं स्वयं यच्छति । सोऽपि चरणौ लगिया स्त्र स्थितः । तत्रैव भुङ्क्ते । Acharya Shri Kailassagarsuri Gyanmandir रात्री उमादेवी" सोमशर्मणि सुते शिष्येषु सुप्तेषु स्वयमुत्थाय दण्डेन आचालिका चटिला आता । उत्पटिता । सा दृष्टा कपटनिद्रया सुप्तेन । २४७ द्वितीयदिने राजा आचाम्लिकायां चटित्वा स्थितः । रात्रौ पुनरपि तया उत्पादिar | साथै गतः । परद्वीपे प्रासादे गत्वा उत्तरिता । ६४ योगिन्यो नमस्कृताः । नाचता क्षेत्रपाल आयातः । सोऽपि तथा नतः । त क्षेत्रपालेनोक्तम् । " त्वं कथं बलिं न यच्छसि : " तथोक्तन् । “ ६४ चतुःषष्टिशिष्याः सङ्ख्धेयाः ४ । ६५ पञ्चपष्टिमयोऽयं पण्डितः तच योग्यः । योगिनीनाम् - ६४ योगिनीना ६४ शिष्या बलियोग्या जाताः । कृष्णचतुदेशीदिने गोमयमण्डलोपरि पट्टलकान् मुक्त्वा दण्डं पूजयित्वा बलिं कृत्वा दोरकं करे बद्धा यावता सङ्कल्पं कृत्वा नमस्कारं करिष्यति सूदा अस्मदीया । ४९ प्रच्छन्नन राज्ञा सबै श्रुतम् | पुनरपि आरूढः । आचाम्लिका तत्रैवाऽऽगता । प्रभाते पण्डितस्याऽग्रे निवेदितम् । “ ४ दिने पश्ञ्चषष्टिजनानां मरणमस्ति । " तथा तस्मिन् चतुर्दशीदिवसे सर्व कृतम् । दोरको बद्धः । यावता सङ्क करोति तावता रात्रा दोरकं त्रोटयित्वा दण्डं गृहीत्वा आचाम्लिकामारूढः ६४ शिष्यपण्डितैः समम् | दण्डेनाऽऽहता उत्पादिता । परद्वीपे शून्यपुरे उत्तारिता । आचालिकामुत्तीर्य पुरमध्ये राज्ञो आवासे गतः । राजकन्या एका दृष्टा सन्मुखमागता ! राज्ञा पृष्टम् । " कथं शून्य" पुरम् स्वम् एकाकिनी कथम् ? २.३ तया कथितम् । " राक्षसो रुष्टस्तेन नगरं विनाशितं सराजकम् । तेनाऽहं परिणयनाय स्थापिताऽस्मि । अधुना समेष्यति' । त्वं याहि । अकाले मा मर । " राज्ञा कथितम् । " भयं मा कुरु । " प्रच्छन्नीभूय स्थितः । यदा विवाहसामग्री लात्वा राक्षसः समेतः तदा खङ्गेनाऽऽहत्य मारितः । २४६. नि. २४७. तो हवा २४८ संख्या: २४९. प्रच्छनेन, २५० गताः २५१. राज्ञा, २५२. शिष्या २५३. सून्यपुरे. २५४. सून्यं २५५. परिणनाय २५६. समेस्यति २५७, सामग्री, For Private And Personal Use Only
SR No.009675
Book TitleLaghu Prabandh Sangraha
Original Sutra AuthorN/A
AuthorJayant P Thaker
PublisherOriental Research Institute Vadodra
Publication Year1970
Total Pages309
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & History
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy