SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३ “मदीयमेतच्चरित्रं कस्याऽने नोच्चरिष्यसि तदा न मास्यामि । " “ एवं, नोचरिप्यामि ।” पुनरपि चलितः। तामने उपवेश्य५ गृहीता सा सूर्योदये तं सुरूपं दृष्ट्या रजिता । एकस्मिन्नगरे प्राप्ती । तत्र नद्यां तां वृक्षतले मुक्त्वा राजा स्वयम् अन्नाथ गतः मध्ये । तावता एका कुट्टिनी समायाता । तया सा दृष्टा । विस्मिता । " रे भागिनेयि ! त्वं कुत्र गताऽसि ? भव्यं जातं मिलिता यत् त्वम् ।" करभीसमेतां तागानीय गृहे नीता । शल्यहस्तपुत्रस्य दत्ता। विवाहारम्भी मण्डितः । तेन मूषको बाणेन हतः । पातितः । ताभिः प्रशंसितः । तया दृष्टं स्वरूपम् । तदा तम्या पैराग्यं जातम् । काष्ठभक्षणाय सा सज्जीभूता | स्थापिता न तिष्ठति । शल्यहस्तात् वीटकं याचितम् । न ददाति । पृष्टं पुनः सा न कथयति । “चितागता कथयिप्यामि ।" तत्र सर्व गतम् । तया वृत्तान्तः कथितः । अस्मिन्नवसरे विक्रमादित्योऽपि विलोकनाय समायातः । द्विपटीदर्शनेन उपलक्षितः। प्रकटीभूतः । शल्यहस्तश्चरणौ पतितः । राजा कन्यां परिणीय रत्नाने च गृहीत्वा) चतुरसेनोपेत उज्जयिन्यां गतः । प्रवेशो जातः ।। द्वितीयो दण्डग्छत्र:य जातः ।। [३] वृद्धानां पार्थे राज्ञा पृष्टम् । “पुनः कथ्यताम् ।" तृतीयं चितउं । “उमादेवीच िविलोक्य कथ्यताम् ।" " का सा?" " अभ्याम् उज्जयिन्यां सोमशर्मद्विजस्य भार्या उमादेवी । तस्य गृहम्य द्वारे आचाम्लिकावृक्षम्याऽभिज्ञानम् ।" तत्र शिष्यागा लेखशालाऽस्ति । तत्र शिष्यरूपं कृत्वा पठनाय गतः । २३४. नोच्चरिष्यति. २३५. उपविश्थ, २३६. भागिनेऽयि, २३५. 'हरित', २३८. सुरूपं. २३९. चिंतागता कथयध्यामि. २४०. शिल्यहस्त चरणौ पतितः. २४००. The context at. tlie cominencement of the story requires such a phrase. २४१. दंड छत्रस्य, २४२. ऊना. २४३. शा . २४४. ऊमा. २४५. शिष्याना. For Private And Personal Use Only
SR No.009675
Book TitleLaghu Prabandh Sangraha
Original Sutra AuthorN/A
AuthorJayant P Thaker
PublisherOriental Research Institute Vadodra
Publication Year1970
Total Pages309
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & History
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy