SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ शब्दरत्नाकरेंरोची रुक् शुचियुक् शोचिर्भा-भासौ भाः प्रभा विभा। स्विट्-विषी प्रश्नि-पृष्णी च धृष्णिरभीश्वभीषुकौ ॥१०॥ रोचिः शोचिरिसन्तौ हौ, मयूखो ह्याद्यवर्दीखः । प्रकाशे द्योत उद्योतः, सान्तोऽदन्तो महो मह.॥११॥ धाम नान्तमदन्तं च, ताविषं तविषं तथा । बलेऽप्यथो विधौ राजा राजराजश्च चन्दिरः ॥ १२ ॥ चन्द्र-चन्दौ चन्द्रमसाऽमा विकुस्र-विकसकौ । विक्रस्रः सोम-सोमानौ यज्ञपेयरसेऽपि च ॥ १३ ॥ लाञ्छने लक्ष्मणं लक्ष्म लक्षणं, चन्दिरातपे । चन्द्रिका चन्द्रिमाऽपि स्यात्, मण्डले मण्डली मता॥१४॥ नक्षत्रे तारका तारा निरिकाराऽत्र तारका । अश्वयुज्याश्वकिनी चाश्विनी स्युः कृत्यका बहौ ॥१५॥ बहुलाश्च मृगशीर्षे मृगमार्गों मृगाच्छिरः । मृगशिराऽपि शीर्षस्थास्तारकास्तस्य विल्बलाः ॥१६॥ इन्वका मित्रदेवायामनुराधाऽनुराधिका । तृतीयवर्गद्वितीययुग् ज्येष्ठा मूल आश्रयः ॥ १७ ॥ तालव्यदन्त्ययोराप्यामषाढा हवपूर्विका । श्रविष्ठा च धनिष्ठापि त्रिकवर्गद्वितीययुक् ॥ १८ ॥ तद्वत्प्रोष्ठपदा लग्नत्रिभागे तु दृकाणवत् । द्रिक-द्रेकाण-दृक्काणाः, बुधे चान्द्रमसायनिः ॥ १९ ॥ चान्द्रमसायनश्चापि गुरौ गीति-गी:पती। गी पति-गीष्पती रेफ-विसर्ग-गजकुम्भ-षाः ॥ २० ॥ "Aho Shrut Gyanam"
SR No.009673
Book TitleShabda Ratnakar
Original Sutra AuthorSadhusundar Gani
AuthorHargovinddas Pandit, Bechardas Doshi
PublisherJain Shwetambar Sangh Rangun Varanasi
Publication Year
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & Dictionary
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy