SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ द्वित्तीयः काण्डः । अथ द्वितीयः काण्डः । ------mowwwmom------ स्वर्गे स्वस्त्रिदिवोऽस्त्री धुदींदिविर्दिदिविर्दिविः । द्यो-दिवौ दिवमित्युक्तं त्रिविष्टप-त्रिपिष्टपे ॥१॥ तात्तातो विषस्तविशं विहेलिम विशेलिमौ । सुरे दिवोका दिवौकास्तौ विहङ्गेऽपि, दैवतः ॥ २ ॥ देवताऽऽदित्याऽऽदितेयौ, सुधाऽभिनवदुग्धयोः । पीयूषमपि पेयूषं, व्यन्तरा वानमन्तराः ।। ३ ॥ असंयुक्ततकारः स्याद् वेतालो व्यन्तरान्तरे । मार्तण्डि-मार्ताण्डौ मार्तण्डोऽर्क एतश ऐतशः ॥ ४ ॥ तुवि विश्च द्वौ सान्तौ तपनस्तापनो भगः । भर्गो हरिहरिद्भानु-भानू पेरुश्च पारुवत् ॥ ५ ॥ भासन्तो भासयन्तोऽगो नगवत् तरु-शैलयोः । भुजगेऽप्यशुराशुश्च महिरो मिहिरस्तथा ॥ ६ ॥ मुहिरो मुदिरस्तद्वद् मुचिरः सहुरिस्तथा । मुहुरिः सृणि-सरणी अव्यवी स्योन-स्यूनकौ ॥ ७॥ प्रद्योतनो द्योतनश्च वृषाकपि-कपी अरुः । अरूषो रुषज-रूषौ दिवि-द्युभ्यां परो मणिः ॥ ८ ॥ सूरस्तालव्यदन्त्यादिस्तालव्यादिः शुचिर्वृकः ।। कोद्रिरिन्द्रोऽप्यरुः सान्तः किरणे द्युद्-द्युती रुचिः॥९॥ १ तकारात ताशब्दाच्च परो विषः, तविषः, ताविषश्चेत्यर्थः । . "Aho Shrut Gyanam"
SR No.009673
Book TitleShabda Ratnakar
Original Sutra AuthorSadhusundar Gani
AuthorHargovinddas Pandit, Bechardas Doshi
PublisherJain Shwetambar Sangh Rangun Varanasi
Publication Year
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & Dictionary
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy