SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ पृष्ठ क्र. ७३ ७८ ॥३३॥ सुभाषितम् । महान्तः क्व न वत्सलाः ? शुभध्यानं हि कामधुक् । क्वेदृशां (पापानां) देवदर्शनम् । वाचंयमा हि बधिरा इव । महान्तो हि न कुप्यन्ति क्षम्यन्ते त्वात्मशकितै । प्राणात्ययेऽपि जन्तूनां प्रकृतिः खलु दुस्त्यजा । भृत्यानामपराधे हि भर्तुर्दण्ड इति स्थितिः । आकंठमात्राहारो यदाचामेऽप्यलसायते । स्वौजःफलं हि गृह्णान्ति संसारसुखगृध्नवः । सर्वस्यापि हि लोकस्य न प्राणेभ्योऽपरं प्रियं । अन्यपुत्रोऽप्यपुत्राणां भवत्यत्यन्तवल्लभः । अज्ञा हि पशुवज्जनाः । यंत्रेऽपि बहुशः क्षिप्तं श्वपुच्छंन ऋजु भवेत् । अत्यन्तघृष्टाद्दहनश्चन्दनादपि जायते । पुंसां समानशीलानां सद्यो भवति सौहृदम् । भवादपि हि मुच्यन्ते भव्याः स्वामिप्रसादतः । कुलाचलश्चलति किं गजैः परिणतैरपि । नाऽकृत्यान्तो दुरात्मनाम् । १०१ १०३ ॥३३॥ १०६ १०६
SR No.009659
Book TitleTrishashti Shakala Purush Charitam Part 6
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages458
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy