SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ पृष्ठ क्र. १२१ १२१ १३० १४० ॥३४॥ १४६ सुभाषितम् । न स्थास्यत्युदिते ह्यर्के न तेजांसि तमांसि च । पुण्याधीनो हि विभवः ।। बलीयसाऽवरुद्धानां त्राणं नान्यत्पलायनात् । विपद्यपि हि नाऽर्हन्तः परोपद्रवकारिणः । देशाचारो हि न हिये । तपोवृद्धौ हृष्यन्ति हि महर्षयः । अदातुर्हि प्रियालापोऽन्यत्र लाभान्तरायकृत् । अर्हदाराधनैवैका सर्वकार्येषु कामधुक् । नान्यथा भवितव्यता। किं हि दुःसाध्यं सुधियां धियः । अग्निर्हि न स्वः कस्याऽपि विप्रवत् । पुण्यपुंसां विदेशेऽपि सहचर्यो ननु श्रियः । सहस्राक्षा हि राजानो भवन्ति चरलोचनैः । समये मुखरागो हि नृणामाख्याति पौरुषम् । धिमद्भिः सुप्रयुक्तस्य किमुपायस्य दुष्करम् । बन्धुरज्ञायमानोऽपि दृष्टो मोदयते मनः । मायिभिः को न वञ्च्यते ? कौतुकिनः सेनांगेषु हि भूभुजः । १५९ १५९ १६१ १६३ १६५ १६५ १६६ १६७ १६९ १६९ ॥३४॥ १७० १८१ १८३
SR No.009659
Book TitleTrishashti Shakala Purush Charitam Part 6
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages458
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy