SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ पृष्ठ क्र. ॥५१॥ सुभाषितम् । स्त्रीणां प्रकृतिलोलानां परं स्थैर्ये न निश्चयः । पुत्रीजामातृविरहः प्रायः कस्य न दुःसहः ? । गतिः साहसिकानां हि समा स्थलजलाध्वनोः । मृत्युर्नाऽत्रुटितायुषः । एकाऽपि हि हरेच्चित्तं किं पुनः सकलाः कलाः ? । वृत्तकं स्वानुभूतं स्यात् प्रापुंसां चरितं कथा । सेवकानां विना सेवां भज्यते खलु जीविका । प्रियोदन्ताहरः कस्य न वल्लभः ? । पुण्यं ह्यनुचरं नृणाम् । वीराणां हि रणो मुदे । वृन्दं हि बलवत्तरम् । धीराः सत्त्वाच्चलति न । निशीथकृत्यं कः प्रातः कुर्यादुद्योगवानपि । जलमानेन नलिनीनालं हि परिवर्धते । लोलेन्द्रिये यौवने हि यत्तपस्तत्तपो ननु । दारुणास्त्रे रणे यो हि शूरः शूरः स उच्यते ।। धिङ्मूढानां तपोव्ययः । प्रेम्णो दूरे न किञ्चन । SHRSHASARASHRSHASHRSS २५ ॥५१॥ २९
SR No.009656
Book TitleTrishashti Shakala Purush Charitam Part 3
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy