SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ ॥५२॥ क्र. ३० ३१ ३२ ३३ ३४ ३५ ३६ ३७ ३८ ३९ ४० ४१ ४२ ४३ ४४ ४५ ४६ ४७ सुभाषितम् । कामः कामं निरंकुशः । स्त्रीणां लुब्धो जनः प्रायो दोषं न खलु वीक्षते । किं यमस्य दवीयसि । राज्यं हि विक्रमाधीनं न प्रमाणं क्रमाक्रमौ । सदा वैरायमाणा हि शङ्कन्ते परतो मृतिम् । क्षात्रं तेजो हि दुर्धरम् । किं न स्यात् पुण्यसंपदः । सामान्यपुण्यैर्न ह्यर्हन् देवः साक्षान्निरीक्ष्यते । पुरः कल्पलताया हि सहकारलताः कियत् ? असृजा क्षाल्यमानं किमसृग्दिग्धं विशुध्यति ? केश्वरवचोयुक्तियुक्तं बाधितुमीश्यते । किं स्यान्नाऽर्हदनुग्रहात् । प्रायेण प्रेयसीप्राप्तिप्रत्याशाऽपि हि शर्मणे । स्निग्धद्रव्यस्य योगाद्धि स्निग्धीभवति भाजनम् । न मोघा देशनार्हताम् । तपोलेशोऽपि नाऽफलः । पाखण्डिनां हि पाण्डित्यं प्राकृतेष्वेव जृम्भते । स्थानं विदेशो हि मानिनामपमानिनाम् । पृष्ठ क्र. ४७ ४७ ४८ ४८ ४८ ४९ ४९ ५७ ६० ६३ ६३ ६८ ७८ ८६ ८७ ९२ ९३ ९४ ॥५२॥
SR No.009656
Book TitleTrishashti Shakala Purush Charitam Part 3
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy