SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ ॥४९॥ पृष्ठ क्र. १२८ १३३ १३३ १३३ १३७ १३८ १३८ १३९ SAHARASHTRAKASHARASHTRA सुभाषितम् । दुष्करं नास्ति दोष्मताम् । मूलेषु हि विशुष्केषु शुष्क एव महीरुहः । हन्यते हैमनं जाड्यं न विना ज्वलितानलम् । वीरैः कृष्टेष्टकः पूर्व वप्रः कैः कैर्न खण्ड्यते । वस्त्वधीनं बहूनां हि न खल्वेकेन भुज्यते । पूर्वकर्मानुसारेण जायते जन्मिनां हि धीः । जीवन्त्यप्येकदाप्तेन धान्यानि स्वातिवारिणा । सुलक्ष्यं हि परस्वान्तमिङ्गित्ताकारवेदिभिः । प्रायो मनुष्यघटितं कार्य विघटते क्वचित् । न हि मिथ्या कुलीनवाक् । प्रतिज्ञा च कुलीनानां न मुधा जातु जायते । अशलीदर्शनेनेव कूष्माण्ड हा विपत्स्यते । शस्यमानं हि दुखं प्रायः प्रशाम्यति । जीवन् हि नरो भद्राणि पश्यति । आत्मैवोपरि सर्वस्य प्रायेणोपस्थिते भये । प्रयाति सात्त्विकानां हि दैवमप्यनुकूलताम् । सुप्रयुक्तस्य दंभस्य ब्रह्माप्यन्तं न गच्छति । अन्यं हि दुःखितं दृष्ट्वा समाश्वसिति दुःखितः । १४० १४१ १४१ १४२ ASARASRAHARASHARABHARASHRS १४२ १४२ १४३ १४४ ॥४९॥ १४६ १४७
SR No.009656
Book TitleTrishashti Shakala Purush Charitam Part 3
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy