SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ पृष्ठ क्र. १०४ १०४ १०५ ॥४८॥ १०५ ६१ ६२ सुभाषितम् । सर्वेष्वप्यनुकूला हि महान्तः करुणाधनाः । धर्मप्रियोऽपि किं पापं न करोति बुभुक्षितः । सूनोः पुरुषकारो हि हर्षाय प्रथम पितुः । लोभः कस्य न मृत्यवे । सत्यो हि पतिवम॑गाः । अर्हप्रभावस्यावधिन हि। सर्व शोभते समयोचितम् । दयावीरा महात्मानः प्रसृतेऽन्यरसेऽपि हि । पुत्रोद्वाहोत्सवानां हि न तृप्यन्ति महर्द्धयः । महतामवतारो हि विश्वपालनहेतवे । निकाचितं भोगफलं भोग्यं कर्मार्हतामपि । पूजामाचारपूज्यस्य पूज्या अपि हि कुर्वते । सर्वमप्यूजु दोष्मताम् । सर्वत्रास्खलितो मार्गः प्रभूणां श्रोतसामिव । क्षीणोपायविशेषाणां क्षीणपौरुषसम्पदाम् । परैराक्रम्यमाणानां शरणं कुलदेवताः । भक्तिग्राह्या हि देवताः । उन्मूढे हि क्षुते प्रायेणैकः शरणमर्यमा । १०८ ११४ ११८ ११८ ११९ ११९ ११९ १२० १२३ १२३ १२५ ॥४८॥ १२५ १२६
SR No.009656
Book TitleTrishashti Shakala Purush Charitam Part 3
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy