SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ ॥४५॥ क्र. ९ १० 99 १२ १३ १४ १५ १६ १७ १५ १९ २० २१ २२ सुभाषितम् । विदेशो विदुषां हि कः ? । क्व नार्घन्त्युज्वला गुणाः । कन्यका वर्धते यस्य ऋणं वैरं रुजापि च तस्य निद्रा कथं नाम । आराध्योऽतिथिमात्रोऽपि किं पुनः स पितातिथिः । महात्मानः प्रकृत्यापि शपथच्छेदकातराः । दण्डसाध्यास्तु दुर्मदाः । न मनागपि जीवन्ति कुलनार्यः पतिं विना । नोत्कण्ठा विलम्ब सहते क्वचित् । निम्नायस्य वचसि श्रद्धा न प्रत्ययं विना । ज्ञानमव्यभिचारि स्यान्नान्यतो जिनशासनात् । विवेको हि स्मरार्त्तानां कियच्चिरम् ? । अवश्यभावी यो हार्थो यत्र तत्र स नान्यथा । भवेन्न भावि क्वचिदन्यथा । स्वाम्युदर्काय धीमन्तो यान्ति स्वाम्यन्तरेऽपि हि । अभियोगो हि योगाय क्षेमे सति विपश्चिताम् । दैवं हि बलवत् परम् । धैर्यवीर्यविहीनानां छलमेव हि पौरुषम् । सुमेरुमपि गच्छन्ति खगाः किं तेषु पौरुषम् । न वालुकादेवकुलं सहते सरितो रयम् । पृष्ठ क्र. ३ ३ ४ ५ ५ ७ ७ १२ १४ १४ १४ १५ १६ १७ १९ १९ २३ २३ २३ অ ॥४५ ॥
SR No.009656
Book TitleTrishashti Shakala Purush Charitam Part 3
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy