SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ पृष्ठ क्र. १६३ १६५ ८६ १६५ ॥४४॥ १८० १९१ १९१ सुभाषितम् । तरवोऽपि निधिं प्राप्य पादैः प्रच्छादयन्ति यत् । अङ्गुल्या पिहिते कर्णे शब्दाद्वैतं हि जृम्भते । अक्ष्णोः विधाने विहितं ननु विश्वं चराचरम् । हस्त्यश्वे राजपुत्राणां कौतुकं सर्वतोऽधिकम्। इन्दोः क्षीरार्णवाज्जन्म मूर्त्यापि ह्यनुमीयते । रत्नं स्वर्णे हि योज्यते। बलिभ्योऽपि छलं बलिः । स्वलोभः कस्य नोपरि। भर्तृगृह्या हि योषितः । क्षत्रिया हि रणप्रियाः । विक्रान्तो हि श्रियां पदम् । याञ्चा ह्यमोघा महताममोघं च ऋषेर्वचः । मिथ्या न खलु भाषन्ते महात्मानः कदाचन । मानां क्षणिकं सर्वमेव हि । __ पञ्चमपर्वान्तर्गतानि सुभाषितानि । फल्गु बाह्यं हि मण्डनम् । दुर्जया विषयाः खलु । प्रज्ञायाः किं न गोचरम् । १९१ १९३ १९३ १९४ ९२ ९३ १९५ ९६ २०० २०१ ०० ४४॥ ی له سه
SR No.009656
Book TitleTrishashti Shakala Purush Charitam Part 3
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy