SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ ॥४६॥ क्र. ******~~~~~ २३ २४ २५ २६ २७ २८ २९ ३० ३१ ३२ ३३ ३४ ३५ ३६ ३७ ३८ सुभाषितम् । कृते प्रतिकृतं सद्यः कुर्वन्ति हि मनस्विनः । न हीन्द्रकुलिशस्यापि स्फूर्तिः केवलिपर्षदि । पूर्वसंस्कारो याति जन्मशतान्यपि । कथंचिद्धि भूयः स्याज्जन्म मानुषम् । कौमुदी हि निशान्तेऽपि कुमुदामोदकारणम् । प्रष्टुम न सामान्यजनो हि स्वप्नमुत्तमम् । स्वकार्यमारब्धमपि सन्तोऽन्यार्थे त्यजन्ति हि । दीयमाने ही सदने किं भवत्यश्वकः पृथक् । न लङ्घते पूज्यपूजां विवेकिनः । गुणः श्रुतो जनश्रुत्याप्यनुरागाय तद्विदाम् । अपूर्वस्य दिदृक्षा हि कालक्षेपं क्षमेत न । यस्योदयः स वन्द्यः हि यथा हीन्दुर्यथा रविः । दुर्वा भवितव्यता । कलङ्कः खलु धर्मस्य स्तोकोऽप्यत्यन्तदुःखदः । विषमल्पमपि सातं प्राणनाशाय जायते ॥ स्तोकेनापि हि रन्ध्रेण यथा मज्जति नौर्जले । दुष्कर्मणाल्पकेनापि तथा दुःखेषु ही जनः ॥ महात्मभ्यः प्रदत्तं हि कोटीकोटिगुणं भवेत् । पृष्ठ क्र. २५ २७ ३१ ३५ ३५ ३७ ४० ४३ ४३ ४५ ४५ ५४ ५७ ५९ ५९ ६१ ॥४६॥
SR No.009656
Book TitleTrishashti Shakala Purush Charitam Part 3
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy