SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ ६९ पृष्ठ क्र. १२४ १२४ १२५ १२६ १२६ १२९ ॥४३॥ ७३ १२९ १२९ SARASHRSHASHASHRA सुभाषितम् । बन्द्यर्थवादः सर्वोऽपि किं यथार्थी भवेत् क्वचित् । लज्जितव्यं प्रत्युतापि प्रत्येतव्यं न जातुचित् । ओजायन्तेऽनोजसोऽपि दूताः स्वाम्योजसा खलु । आदत्ते ह्यम्बु यद् भानुः पुनरुज्झति भूरि तत् । श्रियः स्वामिनि रुष्टे हि न तिष्ठन्ति भयादिव । किं रम्भोन्मूलने स्थामवर्णनं वरदन्तिनः । तमांसि हन्ति प्रौढानि बालोऽपि हि दिवाकरः । अग्निः स्फुलिङ्गमात्रोऽपि कक्षं दहति सर्वतः । तेजः प्रमाणं वीराणां तेजसां कीदृशं वयः । व्यालोऽपि गरलं मुक्त्वा शाम्येन्न पुनरन्यथा । प्रेमबन्धो हि वज्रलेपानुहारकः । इष्टस्य दर्शनेनापि शं स्यात् स्पर्शेन किं पुनः । सर्वार्थसाधकः कायश्चलत्येष हि भोजनात् । कः कालं जेतुमीश्वरः। नदीमध्यस्थितानां हि किं करोति दवानलः। रसान्तरेण हि रसो बाध्यते बलवानपि। बालकस्यापि सिंहस्य को हि देशं प्रयच्छति । प्रवर्धयति तं को वा कुतस्तस्य पराभवः ॥ सहस्रधा हि फलति व्यवसायो महात्मनाम् । ७६ १२९ १४६ १४७ १४८ ७८ ७९ १४९ ८० १५० १५१ १५१ ४३॥ १५४
SR No.009656
Book TitleTrishashti Shakala Purush Charitam Part 3
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy