SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ पृष्ठ क्र. ४२॥ SHASHRSHABHARASHRSHAHAR सुभाषितम् । संजायते व्याधिरिव द्विषन् विषमुपेक्षितः । नापवादो भवेल्लोके सापराधं निगृह्णताम् । सर्वोऽपि सापराधो हि छलमन्विष्यते । जीवन नरो भद्राणि पश्यति । मान्या पित्राज्ञा ह्यर्हतामपि । धूतान्धानां कुतो मतिः ?। क्षत्रियाणां गुणो ह्येष परश्रीहरणं हठात् । विपरीता मतिः पुंसां भवेद् दैवे पराङ्मुखे। हन्यते न खलु श्वाऽपि स्वामिनो मुखलज्जया। वीरभोग्या हि भूरियम् । बलिनो बलिनामपि । न हि केसरिबूत्कारं श्रुत्वा तिष्ठन्ति वारणाः । काकानां तस्कराणां च नश्यतां का ननु त्रपा ?। नाभूत् पत्युः कलत्रं या सा स्यादुपपतेः कथम् ? । जन्ययात्रा हि सैवाभूतु परमन्यतरो वरः । स्पृशन्नपि गजो हन्ति जिघ्रन्नपि च पन्नगः । बलिभ्योऽपि बलितमा महद्भ्योऽपि महत्तमाः । दृश्यन्ते ह्यत्र जगति बहुरला वसुन्धरा ।। १०१ १०३ १०६ १०६ १०७ १०७ १०७ १०७ १०८ ६३ १०९ १०९ ४२॥ १२४ १२४
SR No.009656
Book TitleTrishashti Shakala Purush Charitam Part 3
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy