SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टि शलाका पुरुषचरिते ॥३७॥ द्वितीयः सर्गः । इतश्च जम्बूद्वीपेऽस्मिन् प्राग्विदेहविभूषणे । विजये रमणीयाख्ये शीताया दक्षिणे तटे ।। १ ।। शुभव्यूहकरी भूमेः शुभा च परमर्द्धिभिः । शुभाभिधास्ति नगरी शुभलक्ष्मीनिकेतनम् ।। २ ।। स्थैर्येणात्यमरगिरिगांभीर्येणाथ सागरः । तस्यामासीन्नरपतिर्नाम्ना स्तिमितसागरः ॥ ३ ॥ तस्याभूतामभिभूताप्सरः सौभाग्यसम्पदौ । वसुन्धरानुद्धरा च पल्यौ शीलधुरन्धरे ॥ ४ ॥ च्युत्वा च नन्दितावर्तात् स जीवोऽमिततेजसः । श्रीमद्वसुन्धरादेव्या उदरे समवातरत् ।। ५ ।। चतुरश्च महास्वप्नान् सुखसुप्ता वसुन्धरा । स्वमुखे विशतोऽद्राक्षीद्बलजन्माभिसूचकान् ।। ६ ।। तदैव परमानन्दजनिताभिभवादिव । दूरं गतायां निद्रायां राज्ञी राज्ञे व्यजिज्ञपत् ॥ ७ ॥ दन्तावलश्चतुर्दन्तः स्फटिकाद्रिनिभो मया । दृष्टो विशन् स्ववक्त्रान्तरभ्रान्तरिव चंद्रमाः ॥ ८ ॥ शरदभ्रमिवावार्त्य निर्मितो निर्मलद्युतिः । ककुद्मानुच्चककुदोऽथ गर्जन्नृजुवालधिः ॥ ९ ॥ निशाकरः कराङ्करैर्दूरदूरं प्रसारिभिः । कर्णावतंसरचनां चिन्वन्निव दिशामथ ॥ १० ॥ ततश्च पद्मेरुन्निद्रैर्मञ्जुगुञ्जन्मधुव्रतैः । पूर्णं सरः शतमुखीभूय गायदिवोच्चकैः ॥ ११ ॥ स्वामिन्नमीषां स्वप्नानां फलं किमिति शंस मे । प्रष्टुमर्हो न सामान्यजनो हि स्वप्नमुत्तमम् ॥ १२ ॥ १ अमरगिरिं मेरुमतिक्रान्तः । २ गजः । ३ मेघान्तः । ४ ऋजुपुच्छः । पञ्चमं पर्व द्वितीयः सर्गः श्री शान्तिनाथजिन चरितम् । अमिततेजसः बलदेवत्वे नोत्पत्तिः । 1130 11
SR No.009656
Book TitleTrishashti Shakala Purush Charitam Part 3
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy