SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ ॥३६॥ १७१ १७७ सुभाषितम् । पृष्ठ क्र. सामवागम्भः कोपाग्नेः शमनं सताम् । १६५ नीयते यत्र तत्राऽम्भो गच्छत्यृजुपुमानिव । १६६ लोके स्यादनुकम्पायै सागसामपि निग्रहः । १६७ अभ्रादपि पतितानां, शरणं धरणी खलु । १६८ पृथग्जाता अपि क्वाऽपि विपद्यन्ते सहैव हि । बहवोऽपि विपद्यन्ते विपद्यन्तेऽल्पका अपि, सर्वेषामपि जीवानां यन्मृत्युः पारिपार्श्विकः । १७१ कालो हि दुरतिक्रमः । पितुर्मातुश्च तुल्यं हि दुःखं सुतवियोगजम् । १८० यत्राऽऽकृतिस्तत्र गुणा इत्यर्भा अप्यधीयते । १८३ ज्ञानस्य प्रत्ययः फलम् । १८७ न मायिनामृजूनां चाऽजय शाश्वतवैरिवत् । १९४ नारिपरिभवं सहन्ते पशवोऽपि न । १९५ चन्दनास्पदमेको हि मलयः सानुमानिह । १९६ विमृश्य हि विधातव्यमल्पीयोऽपि प्रयोजनम् । नाऽलं दग्धु कक्षमग्निर्विना वायु ज्वलन्नपि । न हि प्रमाणे प्रत्यक्ष प्रमाणान्तरकल्पना । २०३ अदर्शिनपथं याति पयो गन्धवदुत्पथे । २०५ गुणप्रकर्षो विनयादशक्तस्याऽपि जायते । २०६ निसर्गेण विनीतस्य शिक्षा समित्तिचित्रवत् । २०६ ॐ॥ ६७ १९९ २०१ | ७० ॥ ७३
SR No.009655
Book TitleTrishashti Shakala Purush Charitam Part 2
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages384
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy