SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ & Ô पृष्ठ क्र. २०८ ॥३७॥ mm X J w 9 von सुभाषितम् । सोऽध्वा यो महदाश्रितः। तृतीयापर्वान्तर्गतानि सुभाषितानि । नदीवन्न नदीभर्तुरुत्सेकाय घनागमः । दुर्लझ्या भवितव्यता। सरस्या हि सरोजानि विशिष्यन्ते शरत्क्षणे । महतां पुण्यं पुण्यानुबन्धकम् । प्रतिमायाः प्रभावोऽधिष्ठातृदेवोचितः खलु । गृहवासो हि संसारतरोर्दोहदमुत्तमम् । दैवस्य विषमा गतिः । राज्ञा दृष्टः कुदृष्टो वा निर्णयो ह्यपुनर्भवः । कोकिलायाः खल्वपत्यं काक्या पुष्टोऽपि कोकिलः । शिष्या गुरुणां कूपानामाहावा इव तक्रियाः । अपि त्रिलोकनाथानां मान्यं हि पितृशासनम् । भगवन्तो हि कर्मच्छेदाय तत्पराः । निवृक्षे देशे क्रियते ोरण्डस्यापि वेदिका । विहायसो महत्त्वे हि नोपमानं भवेत्परम् । ११ १०९ IIF७॥ ११२
SR No.009655
Book TitleTrishashti Shakala Purush Charitam Part 2
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages384
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy