SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ पृष्ठ क्र. १२९ १२९ १२९ ॥३५॥ १३१ १३४ m १३६ १३८ १३९ सुभाषितम् । देवतीयन्ति यदस्त्राण्यस्त्रजीविनः । पादचारेणोपस्थानं पूजातोऽप्यतिरिच्यते । स्वाधिकारप्रमादित्वं भीतये ह्यधिकारिणाम् । प्रयान्ति ह्युत्तमस्थाने भूषणान्यपि भूष्यताम् । स्वामिदत्तमाहात्म्याः खलु सेवकाः । भक्तेष्वीशा हि प्रतिपत्तिदाः । महात्मनां महीनामुत्सवा हि पदे पदे । कृत्यं महान्तो न त्यजन्ति हि। सेवनीयाश्चक्रिणो हि देवैरपि नरैरिव । कृष्टाश्चैट्य इवाऽऽयान्ति, शक्त्या शक्तिमतां श्रियः । प्रायस्तपोग्राह्या हि देवताः । प्रणिपातावसानो हि कोपायेपो महात्मनाम् । नास्ति विदेशः कोऽपि दोष्मताम् । तुष्यन्ति हि महीयांसः सेवामय्या गिराऽपि हि । अनुत्सुकानां शक्तानां लीलापूर्वाः प्रवृत्तयः । महात्मानः प्रणयिनां प्रणयं खण्डयन्ति न । महत्सु याञ्चाऽन्यस्याऽपि न मुधा किं पुनस्तुकाम्। तज्ज्ञानामपि हि नृणां प्रमाणं भवितव्यता । आत्मैव हि सुतत्वमाक् । १३९ १४१ १४१ १४५ १४६ १४७ १४९ १५३ ॥३५॥ १५९ १५९ १६०
SR No.009655
Book TitleTrishashti Shakala Purush Charitam Part 2
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages384
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy